________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8257
THE SANSKRIT MANUSCRIPTS. सुवर्णरूपैः शुभनायकाढ़ेरौज्वल्यवद्भिर्ध्वनिमश्नुवानैः । परिष्कृतादिक्षितिपान् प्रबन्धैः प्राचेतसाद्यान् प्रणुमः कवीन्द्रान् ।। कथं नु वा भुवि कालिदासमयूरमाघादिमहाकवीन्द्राः । पुरातनी पूरुषभूमिकां यद्वेषेण धृत्वा विननत वाणी ।। कर्णी नयन्तां कवितां कवीन्द्राः चमक्रियां कामपि याति सेयम् । पयोधिशुक्तौ पतितं च पाथः प्रयाति मुक्ताफलतां न किं वा । व्यासोक्तिपूराद्वसुदेवसूनोः कथां गृहीत्वा कथयामि किञ्चित् । सन्ति स्रवन्त्यो भुवि तत्पयोभिः कुल्योपभोगाय कुतो न भूयात् ।। वंशावलीमच्युतभूवलारेर्वक्ष्यामि वर्धिष्णुवदान्यलोकाम् ।
ममोक्तिरेषा महतस्स्तवेन पवित्रिता स्यादिति पार्थिवेन्दोः ।। अस्ति खलु कुवलयामोदहेतुरम्बरचरपरिषदायुष्यावलम्बनमवतंसमणिरम्बि
कापतेः
अजायन्त कतिचिदनूचाना राजानः ।
रत्नानि सन्ति रचिताभ्युदयानि सिन्धोः ख्यातिं परामयति कौस्तुभरत्नमेकम् । तेजोविज़म्भणतृणीकृततिग्मधामा तेषु प्रतीतमहिमाजनि तिम्मभूपः ।। पतिदैवतदेवकीतपस्यापरिपाको मनुनीतिपारदृश्वा । उदघेः परिणीरिवौषधीनामुदभूदीश्वरभूवलारिरस्मात् ॥ दुर्गेशताविभवधूर्वहयोरहार्यधाम्नोरियान्नियतमीश्वरयोर्विशेषः । आपीडितद्विजपतिः प्रथमो द्विजानामव्याजपालनकलाभिरतो द्वितीयः । अपास्तखेदानवनीधुरीणान् फणाधरेन्द्रप्रमुखान् विधातुम् । अजायतामुष्य स चिक्कमायां नयोपदेष्टा नरसक्षितीशः ॥ अस्मादच्युतभूवलारिरुदभूदव्याजबन्धुः सतामन्तेवासिपदे तरून् दिविषदामौदार्यतः स्थापयन् । इन्धे पूर्वनृपानपत्रपयितुं यस्य प्रशस्यं यशो यस्मिन्नेति दया वृषाचलपतेरेकातपत्रश्रियम् ॥ .
*
For Private and Personal Use Only