SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 8256 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF भट्टाराहेषागुरुवरकरिराबृंहिते ते वितेने सारं सारस्वतं प्राक् सकलमकलयत्सर्वविद्याप्रविद्यः ॥ सोऽयं श्रीराघवाचार्यः सूरिबृन्दाभिनन्दितः । चम्पुभागवतव्याख्यां करोति कविरञ्जनीम् ॥ * अथ तत्रभवान् श्रीपद्मराजनामा महाकविः चम्पुभागवताख्यं प्रबन्धं प्रारिप्सुः आशिषं निबध्नाति- - श्रिय इति । २ * श्रीयते श्रयतीति वा श्रीः हरिप्रिया तस्याः । सः वक्ष्यमाणसादृश्यप्रतियोगी, (प्र) सिद्धो वा । कटाक्षः अपाङ्गदर्शनम् End: Acharya Shri Kailassagarsuri Gyanmandir क्रीडन्तमिति । नन्दः आरात् वृक्षसमीपे ; आराद्दूरसमीपयोरित्यमरः । क्रीडन्तं, तथापि अक्षतमत्रणम् । उलूखलबद्धं पुत्रं प्रमदेन मुदा दोर्भ्या भुजाभ्यामचिरात् शीघ्रमादाय गृहीत्वा प्रकाममत्यन्तमुपकल्पितः बन्धुलोकस्य बन्धुजनस्यानन्दः येन स तथोक्तः सन् प्रहृष्टयुवति संतुष्टयोषितं वसतिं स्वस्थानं प्रपेदे प्राप ॥ Colophon: इति श्रीराघवाचार्यविरचितायां चम्पुभागवतव्याख्यायां कविरञ्जन्यभिख्यायां प्रथमः सर्गः ॥ No. 12326. भागवतचम्पुः. BHAGAVATACAMPUḤ. Beginning : Pages, 112. Lines, 10 on a page. Begins on fol. 1766 of the MS. described under No. 11613. Complete. : is A Campukavya describing the story of Krsna as described in the Bhagavata by Rajanathakavi, son of Arunagirinatha. He probably the same as the author of Acyutarayabhyudaya. The work is said to have been composed at the instance of a king of Vijayanagar, viz., Acyutaraya, son of Narasa who was the son of Isvara and Cikkamā and grandson of Timmabhupa. अस्तु श्रियै श्रीसुहृदच्युतेन्दोरैश्वर्यसिद्ध्यै पतिरञ्जनाद्रेः । बलाय जेता बलिदानवस्य पुमर्थहेतोः पुरुषः पुराणः || * 冰 For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy