SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE BANSKRIT MANUSCRIPTS. 8123 End: वादिराजो यतिः स्तौति पद्यैः कतिपयैः कविः ।। कर्णे पदन्यस्तरुची रिरंसुर्वाराशिवस्त्रं जघनाद्धि यस्याः । अमूमुचद्वाणकरेण भूमेः श्रीभार्गवः सा जयति क्षितिर्नः ॥ काशीतले कृतपदापि सरित् सुराणामायाति यद्तपवित्रसरोऽधुनापि । रुद्रादिदेवगणसेवितसर्वभागं तद्रौप्यपीठपुरमप्रतिमं त्रिलोक्याम् ॥ पद्यानि प्रथितापगाच्युतयशोहृयानि तत्खण्डितावद्येनामलवादिराजयतिना मध्वोक्तिशुद्धात्मना । बद्धान्यध्वरसिद्धसत्कृतचयोद्रिक्तोरुपुण्यप्रदान्यद्धा यः पठते शृणोति स भवेदुद्दामधाम प्रि(श्रि)यः ॥ नानावृत्तं स्वयात्राक्रमपरिचितसुक्षेत्रमाहात्म्यमुक्तं शब्दालङ्कारबद्धं समलकुलहरं श्लाघनीयार्थहृद्यम् । श्रीनाथप्रीतिहतोहयवदनकृपाम्भोधिसम्भूतरत्नं चके तीर्थप्रबन्धं बहुगुणमरितं वादिराजो यतीन्द्रः ॥ Colophon: इति श्रीमत्कविकुलतिलकश्रमिवादिराजपूज्यचरणविरचिते तीर्थप्रबन्धे दक्षिणप्रवन्धः समाप्तः ॥ No. 12148. तीर्थप्रबन्धव्याख्या-गुरुभावप्रकाशिका. TIRTHAPRABANDEAVYÁKHYĀ: GURUBHAVA PRAKASIKA. Substance, palm-leaf. Size, 17 x 14 inches. Pages, 181. Lines, 7 on a page. Character, Grantha. Condition, good. Appearance, old. Contains the Pūrvapra bandha and the Dakşiņaprabandha only. A commentary on the work described under the last number. The author is said to have made a pilgrimage to all the holy waters and places described in the work. By Nārāyaṇācārya. Beginning: तपोविद्याविरक्तयादिसद्गुणौस(घा)करानहम् । वादिराजगुरून् वन्दे हयग्रीवदयाश्रयान् ॥ वादिराजमुखाम्भोजनिस्सृता वाक्सरस्वती । अश्वग्रीवयशोगङ्गासङ्गास्मान् पावयत्वलम् ॥ वादिराजमुनीन्द्रेण रचितं सज्जनामृतम् । तीर्थप्रबन्धमहन्दं व्याकुर्वेऽहं यथामति ।। For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy