________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE BANSKRIT MANUSCRIPTS.
8123
End:
वादिराजो यतिः स्तौति पद्यैः कतिपयैः कविः ।। कर्णे पदन्यस्तरुची रिरंसुर्वाराशिवस्त्रं जघनाद्धि यस्याः । अमूमुचद्वाणकरेण भूमेः श्रीभार्गवः सा जयति क्षितिर्नः ॥ काशीतले कृतपदापि सरित् सुराणामायाति यद्तपवित्रसरोऽधुनापि । रुद्रादिदेवगणसेवितसर्वभागं तद्रौप्यपीठपुरमप्रतिमं त्रिलोक्याम् ॥ पद्यानि प्रथितापगाच्युतयशोहृयानि तत्खण्डितावद्येनामलवादिराजयतिना मध्वोक्तिशुद्धात्मना । बद्धान्यध्वरसिद्धसत्कृतचयोद्रिक्तोरुपुण्यप्रदान्यद्धा यः पठते शृणोति स भवेदुद्दामधाम प्रि(श्रि)यः ॥ नानावृत्तं स्वयात्राक्रमपरिचितसुक्षेत्रमाहात्म्यमुक्तं शब्दालङ्कारबद्धं समलकुलहरं श्लाघनीयार्थहृद्यम् । श्रीनाथप्रीतिहतोहयवदनकृपाम्भोधिसम्भूतरत्नं
चके तीर्थप्रबन्धं बहुगुणमरितं वादिराजो यतीन्द्रः ॥ Colophon:
इति श्रीमत्कविकुलतिलकश्रमिवादिराजपूज्यचरणविरचिते तीर्थप्रबन्धे दक्षिणप्रवन्धः समाप्तः ॥
No. 12148. तीर्थप्रबन्धव्याख्या-गुरुभावप्रकाशिका. TIRTHAPRABANDEAVYÁKHYĀ: GURUBHAVA
PRAKASIKA. Substance, palm-leaf. Size, 17 x 14 inches. Pages, 181. Lines, 7 on a
page. Character, Grantha. Condition, good. Appearance, old. Contains the Pūrvapra bandha and the Dakşiņaprabandha only.
A commentary on the work described under the last number. The author is said to have made a pilgrimage to all the holy waters and places described in the work. By Nārāyaṇācārya. Beginning:
तपोविद्याविरक्तयादिसद्गुणौस(घा)करानहम् । वादिराजगुरून् वन्दे हयग्रीवदयाश्रयान् ॥ वादिराजमुखाम्भोजनिस्सृता वाक्सरस्वती । अश्वग्रीवयशोगङ्गासङ्गास्मान् पावयत्वलम् ॥ वादिराजमुनीन्द्रेण रचितं सज्जनामृतम् । तीर्थप्रबन्धमहन्दं व्याकुर्वेऽहं यथामति ।।
For Private and Personal Use Only