SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8122 A DESORIPTIVE CATALOGUE OF Contains the second Sarga incomplete. A commentary on the work described under the last number. The name of the commentator is not known. Beginning : अक्षोभ्यतीर्थमहिमानं वर्णयति अनेन सर्गेण-. अक्षोभ्येति । मुरुहंसकुलावतंसः गुरुहंसानां परमहंसानां कुलस्यावतंसः शिरो(र)नभूतः; अनेन हंसपक्षित्वं ध्वन्यते । संक्षोभिताखिलकुपक्षिगणः संक्षोमितः अखिलानां कुपक्षिणां कुत्सितसिद्धान्तिनां गणः येन स तथोक्तः । End: अभ्रतलस्पृगग्रम् , अभ्रतलमाकाशतलं स्पृशतीत्यभ्रतलस्पृक् ; द्योदिवो द्वे स्त्रियामनं व्योम पुष्करमम्बरमित्यमरः । तादृशमग्रभागो यस्य सः तथोक्तः । तरुं वृक्षमारुह्य ; तस्मादिति शेषः । पातमनसौ, पाते अधःपतने मनः ययोस्तों तथोक्तौ अभूतां किल । भू सत्तायां लुङ् । No. 12147. तीर्थप्रबन्धः . TIRTHAPRABANDHAH. Substance, palm-leaf. Size, 115 X 14 inches. Pages, 26. Linos, 8 on a page. Charaoter, Nandināgari. Condition, fair. Appearance, old. ___Begins on fol. 67a. The other work heroin is Tirthaprabandha. vyakhyå la. Complete. A short poem describing the greatness and importance of the holy waters, places and gods : by Vadirajayati, who states that he actually visited those places. Beginning: हरिक्षाराम्बुधेः स्वैरं भवधर्मरिपोर्मनः । विहराहरहश्चित्रचारित्रचतुरोर्मिषु ॥ हयग्रीवदयासिन्धुरन्धूकृतभवाम्बुधिः । प्रबन्धमप्रतिद्वन्द्वं करोत्वेनमनेनसम् ।। आजन्मभूमेरटतोऽखिलेषु तीर्थेषु तद्वर्णनभारमृदा । आयासमस्मन्मृदुमानसस्य वायुमुहुः कन्ततु मध्वरूपी ॥ वागीशतीर्थमुनिवर्य भवद्दयाम्बुयोगेन पावय मनोगृहमन्वहं मे । नागेन्द्रतल्पमधिरोपय तत्पदाब्जरागेण रञ्जय कलिं जय तद्विविक्षुम् ।। तीर्थक्षेत्रतदीशानां माहात्म्यानि यथामति । For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy