SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8247 सदनु दशिरे ते किञ्चिदश्चद्विलासं कुचकलशनितम्बाघातपूर्णत्तरङ्गम् । पयसि वरवधूनां मण्डलं तस्य मध्ये तरुणमपि च कश्चित् पञ्चबाणोपमानम् ।। क इह कुमंतयोऽस्मत्स्वैरसञ्चारयोग्यं समयमगणयित्वा मर्तुमभ्यापतन्ति । इति स युवतिमध्यादुत्पतन् क्रोधशाली हरिणमिव हरीणां मार्गमेषा रुरोध ।। End: केयूरहारमकरकुण्डलादिभिरशेषनेपथ्यविशेषैर्विरोचमानमभिनववलाहकरुचिपश्यतोहरकायकान्तिकुवलयितदृशोऽवकाशमतिरुचिरलोचनाभिरामया रमया च परी(त)म्. No. 12318. पुरदेवचम्पुः. PURADĒVACAMPUĦ. Substance, paper. Size, 11 x 8f inches. Pages, 282. Lines, 18 on a page. Character, Kanarese. Condition, good. Appearance, new. Complete in ten Stabakas. A work in verse and prose narrating the chief inoidents in the life of a Jaina saint named Puradova : by Arbaddása. This story is said to have been narrated formerly hy Gautama to a certain Srēạika. Date of transcription-Friday, the 5th day of the bright fortnight of the Pusya month in the year Siddbārthi, Saka 1781 [?]. Name of the copyist of the MS. now described--G. Śrīnivasa Rao, 172, Devar's Road, Mysore. Beginning : क्रियाहः कल्याणं भ्रमरहितसामोदसुमनः समासेव्यः श्रीमान् वृषभ इति विद्वत्सुविदितः । ददानः कल्पद्रुः श्रितजनततेरागमफलं समासीनो दिव्यध्वनिमृदुलतालङ्कृतमुखः ॥ जीयादादिजिनेन्द्रवासरमणिः सच्छात्रसंशोकघो राजच्छोभनखाश्रयप्रविलसत्पादस्तमोनाशनः । श्रीमान् वासवशोभितामरसभाहर्षप्रकर्षप्रदो भ्राजत्केवलबोधभासुररुचिनिस्सीमसौख्योदयः ॥ जीवंजीवं प्रतिकलयितुं नित्यसौख्यप्रवृत्तः श्रीमानाद्यो जिनततिशशी सङ्गतानन्दसौख्यः । 618 For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy