SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 8246 End: www.kobatirth.org तावदेव देवदेवकरसरसीरुहाचलकथनसम्मर्शमात्रपात्रीभूतः स खलु सुकृताम्बुराशिः कृकलासरूपमखिलासु जातिषु विहीनतमं विहाय महीगतमहाबनपरिषत्सु विहायसि दिविषत्सु च निमिषत्सु सद्य एव प्रद्योतमानप्रद्योतनद्युतिखद्योतीकरणचणकिरणपरिणतिभिररुणीक्रियमाणहरिदन्तरम् । A DESCRIPTIVE CATALOGUE OF Colophon : 柒 米 पश्यस्येव हि विश्वमीश्वर पुनर्मच्छ्रावितां मत्कथा मिच्छन्नेव हि पृच्छसीति विदितं तद्वर्ण्यते कर्ण्यताम् । इक्ष्वाकुप्रमुखास्सुता दश मनोर्वैवस्वतस्याभवन् सोऽहं विश्वनृगामिविक्रमयशास्तेषां तृतीयो नृगः ॥ नृगमोक्षः ॥ Acharya Shri Kailassagarsuri Gyanmandir नम्या देवगणा नृणां विधिहरौ तेषां तयोरप्यहं सोऽहं विप्रकुलं नमामि सततं सर्वैस्तथा नम्यताम् । नो चेत् कोऽपि नमेत् क्वाचेत् स तु मया दण्ड्येत खण्ड्येत वा विप्रेष्वप्रियकारि दोरपि निजं सद्यो मया छिद्यते ॥ विश्रावयन्निति जनान् मृदुहासमिश्रः विश्राणयन्नखिलमोदमपाङ्गपातैः । ब्राह्मण्यमौलिरगमन्नृगधर्ममेव सम्मानयद्भिरखिलैः सह राजधानीम् ॥ No. 12317. पाञ्चाली स्वयंवरः. PANCALISVAYAMVARAḤ. * Pages, 5. Lines, 6 on a page. Begins on fol. 28a of the MS. described under No. 11832. Incomplete. Wants the beginning also. This Campukavya gives an account of the Svayamvara of Pañcali or Draupadi and of the marriage between her and the Pandavas. Beginning: For Private and Personal Use Only उल्कामुल्कलयन् करेण पुरतो वृत्रारिपुत्रो ययौ पश्चादुच्चतनुः प्रभञ्जनसुतः स्कन्धेन कुन्तीं वहन् पश्चात्तस्य यमौ ततश्च नृपतिर्धर्मात्मजन्मा स्वयं ' पान्थैः सार्धममी निशीथसमये गङ्गातटं सङ्गताः ॥
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy