SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8245 Begins on fol. 246. The other work herein is Rājasūyaprabandha 1a. - Complete. A Campukāvya giving the story of a king named Nrga, who having under some curse become a lizard in a well, was restored to his former kingly state by the grace of Lord Kršņa. Beginning: तत्रैकदा मनुजवृत्तिमुपाचरिष्णुः विष्णुः स्वयं पुरवरे मणिमन्दिरान्ते । सेवासमामिलदनेकयदुप्रवीरस्वैरानुलापसरसो निषसाद मोदात् ॥ तदानीं च किमिदमिति सकलयदुलोकैर्मृदुहसितलसितेन च भगवता दूरादेव विलोक्यमानागमनाः संभ्रमविस्मयसूचकचटुलचरणन्यासाः किमपि समुन्मिषितधर्मकणाङ्कितवदनपङ्कजा रौक्मिणेयसात्यभामेयजाम्बवतेयप्रमुखाः सकलयदुकुमाराः प्रतिकलकलितविहरणरसपरिश्रमवशाद्भुतां पिपासामुपासीदन्तः प्रतिदिशप्रहितलोचनाः प्रहितमिव कश्चिदूरादालोकिष्महि । ततश्च त्वरमाणा वयं परिहीणसञ्चारस्य तस्य कूपस्य प्रमुषितप्रायोपनाहं पीनाहदेशमासाद्य विलोक्यमानाः । तोयं नास्मिन्निरैक्षिष्महि हहह पुनः कूपगर्भे कथञ्चिन्मान्तध्वान्ते महान्तं गिरिवदिह कमप्यन्तरद्राक्ष्म जन्तुम् । सूक्ष्मेक्षायां च जानीमहि कुटिलवलत्पुच्छमन्धान्धुदेशे गूढव्याढौकितं तं जरठसरटकप्रौढमूढानुकम्पाः ।। एवंविधव्यसनभागपि पीतरक्तपालाशपेशलवपुर्वलितोऽयमास्ते । प्राग्जन्मकर्मपटलीगणनाङ्कशङ्कयरेखासहस्रपरिभूषिततुङ्गगात्रः ॥ श्रुत्वैतत्करुणाकरस्स भगवानुत्थाय सद्योमिलद्भुत्यालीयदुवीरपौरपटलीपर्यारतो निर्ययौ । चित्रालोकनसक्तयनुद्रुतजनो गत्वा च कूपान्तिकं प्रत्यक्षिष्ट तमश्रुविस्रुतिजुषा पश्यन्तमुच्चैईशा ॥ वामेनैव च दक्षिणेन च हरिहस्तेन चित्तेन च प्रोद्न् गुणजालमस्य सदसि प्रो(प्रा)दीधरल्लीलया । पूर्वस्मात्प्राथुरेष भाति विभुना गोवर्धनाविष्कृता सर्वाशक्तिरिहाश्रिता ध्रुवमिति व्यालोकि लोकैरयम् ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy