SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8248 A DESORIPTIVE CATALOGUE OF भव्योल्लासं वितरतु सभोल्लासक्लप्तप्रतिष्ठः प्रौढध्वान्तस्फुरणहरणस्सत्पथे सन्निविष्टः ॥ विशासितकुशासनं विविधबन्धविच्छेदनं जिनाधिपतिशासनं जयतु भव्यसन्नायकम् । कुतीर्थकरवासनाकुलितचित्तसन्त्रासकं सतां सुगुणशालिनां सकलमङ्गलाशासनम् ।। रत्नत्रयं राजति चै(जै)त्रमन्त्रमचिन्त्यविद्याद्भुतशक्तियुक्तम् । मोहक्षमावल्लभगुप्तसेनां जिगाय तां येन जिनाधिराजः ।। कल्याणं कलयन्तु पूर्वकवयः पीयूषकल्लोलिनीसलापे प्रथमानकोमलवचोधारास्फुरत्कीर्तयः । यैराधीश्वरसत्कथामृतझरी नीता प्रकाशं परं संसारोद्भवतापमप्रतिहतं लोकं नयत्यन्ततः ॥ श्रीमद्गौतमनामधेयगणभृत् प्रोवाच यां निर्मलां ख्यातः श्रेणिकभूभृतो जिनपतेराद्यस्य रम्यां कथाम् । तां भक्तथैव चिकीर्षतो मम कृतिश्चम्पूप्रबन्धात्मिका वेलातीतकुतूहलाय विदुषामाकल्पमाकल्पताम् ॥ जातेयं कवितालता भगवतो भक्तचाख्यबीजेन मे चञ्चत्कोमलचारुशब्दनिचयैः पयैः प्रकामोज्ज्वला । वृत्तैः पल्लविता ततः कुसुमितालङ्कारविच्छित्तिभिः सम्प्राप्ता वृषभेशकल्पकतरुं व्यङ्गयश्रिया वर्धते ॥ अथ विशालवाजिमालाविक्षिप्तविविधमौक्तिकपुञ्जसञ्जातमरालिकाभ्रमसमागतदृढालिङ्गनमङ्गलतरङ्गित रजताचलस्योत्तरश्रेण्यामलकाभिधाना पुरी वरीवति । शास्ता तस्याः सकलखचरक्ष्मापकोटीरकोटीखेलन्मालासहशविलसच्छासनः संबभूव ।। धीरः श्रीमानतिबल इति ख्यातनामा खगेन्द्रः प्रख्यात श्रीनिजकुलमहामेरुमन्दारशाली।। For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy