SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8239 No. 12305. नलचम्पू:. NALACAMPUĶ. Substance, palm-leaf (Śrītāla). Size, 181 X! inches. Pages, 93. Lines, 8 on a page. Character, Telngu. Condition, slightly injured. Appearance, old. Breaks off in the sixth Ucchväsa. A proso-poetical work narrating the story of the marriage of Damayanti and Nala : by Trivikramabhatta, son of Simhăditya and grandson of Srīdhara of Sāņdilyagotra. This work bas been printed ; and in the Nirnayasagara Press edition the name of the author's father is given as Dēvāditya. Beginning: . जयति गिरिसुताया . . . . . . . . . . . . . . . श्चन्द्रमौलिः । तदनु च विजयन्ते कीर्तिभाजां कवीनामसदमृतबिन्दुस्यन्दिनो वाग्विलासाः ।। जयति मधुसहायः सर्वसंसारवल्लीजननजठरकन्दः कोऽपि कन्दर्पदेवः । सदनु पुनरपाङ्गोत्सङ्गसञ्चारितानां जयति तरुणयोषिल्लोचनानां विलासः || य(अ)गाधान्तःपरिस्पन्दि विबुधानन्दमन्दिरम् । वन्दे रसान्तरप्रौढं स्रोतस्सारस्वतं महत् ॥ प्रसन्नाः कान्तिहारिण्यो नानाश्लेषविचक्षणाः । भवन्ति कस्यचित्पुण्यैर्मुखे वाचो गृहे स्त्रियः ।। अस्ति समस्तमुनिमनुजबृन्दबृन्दारकवन्दनीयपादारविन्दस्य भगवतो विधेः विश्वव्यापिव्यापारपारवश्यादवतीर्णस्य संसारचक्रक्रतुक्रियाकाण्डका(शौ)ण्डस्य शाण्डिल्यनाम्नो मुनेमहर्षवंशः । श्रूयन्ते च श्रवणोचिताश्चन्दनपल्लवा इव तत्र केचिदनूचानाः शुचयरसत्यवाचो विरिञ्चवर्चसोऽर्चनीयाचारा ब्रह्मवादिनो ब्राह्मणाः । तेषां वंशे विशदयशसां श्रीधरस्यात्मजोऽभूत् सिंहादित्यः स्वमतिविकसद्धेदविद्याविवेकः । उत्कल्लोलां दिशि दिशि जनाः कीर्तिपीयूषसिन्धु यस्याद्यापि श्रवणपुटकैर्वृर्णिताक्षाः पिबन्ति ॥ तैस्तैरात्मगुणैर्येन त्रैलोक्यास्तिलकाषितम् ।. तस्मादस्मि सुतो जातो जाड्यपात्रं त्रिविक्रमः ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy