SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 82.8 A DESCRIPTIVE CATALOGUE OF Colophon: पुत्रं . . . . . वसतिः . . . . . . . . . . . . . . . . सूरिभिः । तस्यासीद्रपदात्मजापरिणये चम्पुप्रबन्धे महानाश्वासः खलु नीलकण्ठमखिनश्श्लाघारपदे पञ्चमः ।। इति विदुरभाषितेन पार्षदे(ते)न प्रस्थापितैर्जननीयाज्ञसेनीसहितैः पाण्डवैस्साकं कंसहिंसनः तदभ्युदयालुलोकिषया तस्मान्नगरान्निरमात् ॥ वीरावलोकितान पौराः पाण्डुपुत्रान्निरीक्ष्य तान् । सममानन्दबाष्पेण मुमुचुः शोकमञ्जसा ॥ End : इत्थं राज्यमवाप्य पाण्डुतनया विद्वज्जनैस्सङ्गतास्तत्ताहक्कविचक्रगीतचरितास्तत्काङितार्थप्रदाः । इन्द्रप्रस्थजुषः प्रजाहितयुषः कीर्तिप्रतापान्विताः पाञ्चालप्रभुकन्ययाचितवपुश्श्रीधन्यया रेमिरे ।। Colophon: पुत्रं चक्रकविं गुणैकबसतिः श्रीलोकनाथस्सुधी. रम्मा सा च पतिव्रता प्रसुषुवे यं मानितं सूरिभिः । आश्वासोऽजनि तस्य षष्ठ इह स श्रीचित्ररत्नाकरभ्रातर्येष हि पार्व(र्ष)तीपरिणये चम्पुप्रबन्धे महान् ॥ द्रौपदीपरिणयचम्पुस्समाप्तः ।। The scribe gives his name - मृत्युञ्जयस्वहस्तलिखितम् ॥ ___No. 12304. द्रौपदीपरिणयचम्पूः . DRAUPADĪPARINAYACAMPÚĘ. Pages, 183. Lines, i 6 on a page. ___Begins on fol. 164a of the MS. described under No. 11541, wherein it has been apparently wrongly stated as beginning on fol. 134a in the list of other works. Restored from the manuscript described under the previous number, on 1st December 1907. Complete. Same work as the above For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy