SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8236 इति शितिभृते तस्मै दत्वा वाणीपतिवरम् । सह तेनामरेन्द्रैश्च धर्मारण्यमियाय सः ॥ Colophon: इति श्रीचक्रवर्तिवेङ्कटाचार्यपदकमलमधुव्रतमानसस्य श्रीमद्गोपालदेशिककटाक्षलब्धवेदान्तरहस्यजातस्य श्रीवेङ्कटाचार्यस्य कृतिषु श्रीदिव्यचापविजये चम्पुप्रबन्धे प्रथमस्तबकः । End : तादृशीं नगरी रत्नचित्राकारां स राघवः । ___ स्वप्रीत्यर्थम्पायातां मेने तत्रामरावतीम् ॥ तावत्पञ्चभिरेवाहोभिस्तविंशतियोजनायामविस्तार सेतुमुदधी वलीमुखभटा बबन्धुः । लङ्कां विभीषणसात्कृत्य प्रत्येष्यामीति प्रतिज्ञाय तत्रस्थितमहिकुलान्तकं शङ्कवरोद्धतमेघनादपन्नगाविध्वंसनार्थमागन्तव्यामित्यादिश्य सत्वरं प्रतस्थे । ते च मुनयः . . . कृतेः दिव्यचापा . . . . पापादानं चरणरजसायकाणां दिव्यदेहदानं समुद्रोच्छोषणं दुमकुल्यशोधनं सेतुकरणञ्चेत्यतिमानुषानि कर्माणि रामस्थ विचिन्त्य विस्मितमनसः पश्यन्तो दर्शनादपि ब्रह्महत्यापनोदन सेतुमासेव . . . जगन्नाथराघवौ तत्र सुखमध्यासाञ्चक्रुः । जयति जलधिकन्यावल्लभो दिव्यचापो जयति रघुकुलेन्दुर्दर्भतल्पे शयानः । जयति निरुपमश्रीः श्रीधरोऽश्वत्थरूपो जयति जनिकृदेनोवारणं चक्रतीर्थम् ।। Colophon: इति चक्रवर्तिकुलकलशजलधिकलानिधिश्रीवेङ्कटाचार्यचरणकमलमधुव्रतमानसस्य श्रीमद्वेदान्तोदयनाचार्यान्ववायकमलाकरबालदिवाकर श्रीगोपालदोशक • करुणारस(शिशिरकटस)क्षलब्धवेदान्तद्वयसम्पदः श्रीवेङ्कटाचार्यस्य कृतिषु दिव्यचापविजये चम्पूप्रबन्धे षष्ठः स्तबकः ।। No. 12303. द्रौपदीपरिणयचम्पू:. DRAUPADIPARIŅAYACAMPŪĶ. Substance, palm-leaf. Size, 14x1} inehes. Pages, J03. Lines, 8 on a page. Character, Granthu. Condition, injured. Appearance, old. Complete. For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy