SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8236 À DESCRIPTIVE CATALOGUE OF A Campukávya based on the story of the marriage of Draupadi with the Pandavas : by Cakrakavi, son of Lokanatha and Amma. It extends to six Āsvāsas. The poet was patronized by Pandya kinge. His other works are Damayantiparinaya, Sita kalyana, Parvatipariņaya and Cítraratnākara. He was a contemporary of Nīlakanthamakbin and mentions Kalidasa, Bhavabhuti, Murari, Māgha, Sriharsa and Bhāravi. Beginning: हस्ताग्रोदस्तमम्भोनिधिजलमखिलं पातुमिच्छन्द्विजेन क्षुण्णा . . . . . . . . . . . चकार । प्रत्यूहव्यूहनि दैननिपुणपदाम्भोजसेवाप्रभावः कल्याणानां कदम्ब . . . . . . पुराणः ॥ . प्राणेषु पञ्चस्विव पाण्डवेषु प्रकाशयन् प्रीतिम . . . । . . . पालयति स्म कृष्णां कृपानिधिं कृष्णमुपास्महे तम् ।। सौधे . . . . . . . केषु मुखाभिधानेषु चतुर्मुखस्य । आभाति पारावतभामिनीव सा भारती महदने चकास्तु ।। वन्दे मुनिं तं प्रथमं कवीनां प्रकाशिता यस्य न चेहचोभिः । गणा गुणानां रघुनन्दनस्य ज्ञातुं क ईष्टेऽद्यतनः कविस्तान् ॥ आल्यातुमर्थ निगमैरनुक्तं कर्तुं तदुक्तं च सुबोधमर्थम् । धकार यो भारतसंज्ञमन्यं वेदं भजे तं मुनिसार्वभौमम् ।। प्राचेतसे या जगति प्ररूढा या पुष्पिता सत्यवतीकुमारे । सा कालिदासे फलिता कवीनामेकोपमाने कवितालताभूत् ॥ अन्येऽपि सन्ति भवभूतिमुरारिमाघश्रीहर्षभारविमुखाः प्रथिताः कवीन्द्राः। तेषां प्रशंसनविधौ पटुता कुतस्स्यात् तत्ता न मे यदुत यन्न च तादृशत्वम् ।। विधेस्सकाशाद्विहितावतारः • . . धराया दिवमारुरुक्षुः । स्थिरीकता येन हि गीरिहैव श्रीलोकनाथं जनकं भजे तम् ॥ वि . . . . . . . श्रीरामचन्द्रं नमिकर्म कुर्मः । चित्ते सदा यस्य वसन् हरो न सस्मार कैलासवटदुमूलम् ॥ . . . . . शैलमूलविपुलग्रावावलीनिष्ठुराघातेन क्षुभितां सुतां हसति यहाणी प्रसादान्विता । . . . . . . . . . वन्दे न वाचस्पतिस्तुल्यो येन निरन्तरार्जवजुषा शश्वद्भजन्वक्रताम् ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy