SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8234 A DESCRIPTIVE CATALOGUE OF मल्लीमालामतुलविभवां धर्तुमादित्सवस्त सन्दर्भार्थ जगति रसिकाः(त)न्तुमुज्झन्ति किं वा ॥ अखिलमुनिशरण्ये नैमिशारण्ये निभृतसमाधिका अपि निरस्तसमाधिकाः शौनकादयो मुनयो निगमचूडापीडचरणारविन्द तत्र सत्रे समेधमाने, पराशरसुतच्छात्रं मुनयो रोमहर्षणिम् : अभ्ययुर्हरितत्त्वस्य करीरमिव लम्भकम् ।। सूत, सुजनसुकृतप्रसूत भवता भवतापहृता जगदानन्दथुना कथामधुना वयमाप्यायनीयाः । कथितं च सिद्धिक्षेत्रप्रसङ्गात् फुल्लारण्यं नाम भगवदभिव्यक्ति धर्मेऽपि तपसि निष्ठां प्रत्यपद्यत गरिष्ठाम् । तदात्वे कलिकदिखना मुनिना कलिरेवं निजगदे । वत्स कले स्वमिव तव प्राणोऽपि सद्वापरणसंवृत्तिः । यद्यधर्म त्वद्विजिगीषया तपस्यत्यश्वत्थ इति । तच्छुत्वा नारदाकृष्टः कलिस्सद्वापरोऽभ्यगात् । तं हन्तुं राक्षसतनुः कृतान्त दव भीषणः ॥ धर्मोऽपि अपराविव मधुकैटभौ तौ दृष्ट्वा जनितरणरणकस्तमेवाश्वत्थं शरणमभजत । तदाहं निर्गतस्तस्मादिव्यचापधरस्तरोः । शरेणैकेन युगपत्तावाविध्य मुदायुधौ ॥ तौ चैकेन पत्रिणा प्रोतप्रतीको निपतितौ निरीक्ष्य मम लीलोपकरणभूताविति दयया पुनरुज्जीवितौ ततस्सतिष्यः ससूनुर्मी नत्वा स्तुत्वा च नेतः परमिदमाश्रमं प्रविशाव इति निगद्य निरगाताम् । तदाप्रभृति दिव्यचापः कालजिदिति च कथयन्ति तं मुनयः । धर्मोऽपि तं दिव्यचापं तत्र चिरमाराधयि . . . . प्रार्थयामास । वसुचक्रवर्तीपावनी . . . . मामधिगम्य तपसा परमेधते । श्रीधर्मतीर्थस्य तटे मुकुन्दः प्रादुर्भविष्यत्यचिरात्स तुभ्यम् । दद्याहिमुक्तिं तपसा नृपालमनन्यसाध्ये हि बुधाय . . . || For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy