SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8228 A DESCRIPTIVE CATALOGUE OF कान्तेवसदरविन्देशसुतमन्दारजलदचिन्तामणिशैवागमजैवातृकोदयशैवालिनीपतिः नैष्ठिकाचारप्रतिष्ठापनगरिष्ठापदानो मन्मथविजयकर्मण्यपर इव पिनाकी धर्मशि(व)योगी। व्यत्यासं व्याससूनोविनिमयममराचार्यवर्यस्य दे(वी)प्सां पाराशर्यस्य मैत्रावरुणगुणनिकां धर्मसूनोर्विभाषाम् । प्रत्यादेशं दधीचेस्सनकपरिणतिं नामभेदं मृकण्डोस्तंवो(स्तण्डो): पर्यायमत्रेयमकमिह सुधीधुर्यमाहुर्यमार्याः ।। कलानिधेरस्य विधोरिव श्रीः कापि स्वसा काञ्चनपेशलाङ्गी । श्रीवेङ्कटेशव्यपदेशभाजो वरस्य जाया हृदयङ्गमासीत् ॥ गद्यम्-अस्याः किल रमणीमणेरपर (खिल)गृहिणीसमाजदुरवापा गुण कलापास्तरुणिमारम्भ एव जजृम्भिरे ।। तस्याश्चदु(श्वङक्रम)णे विलम्बनमभूत्तन्व्या न दीनावने तारलचं दृशि नेन्द्रियेषु तनुता मध्ये न नित्योत्सवे । वामत्वं भ्रुवि न प्रियानुसरणव्यापारनिष्ठाविधौ काठिन्यं च कुचे न चेतसि कचे नाभाषणे वक्रिमा ॥ एनां भरद्वाजकुलैकभूषामनन्तमाख्यामधिगम्य योषाम् । वाधूलवंशप्रभवोऽनुरूपां सुधीमणे(णि)स्सोऽयमवाप शोभाम् ।। गद्यम्-निरतिशयानुकूल्यनिष्ठागरिष्ठयोररुन्धतीवसिष्ठयोरिव परस्परानुभूतिसुभगभावसुभ(वानुब)न्धमेदुरमनुपलम्भसरणीगोचरविप्रलम्भरसोदयमलघुविसम्भभरनिवारितरहस्यार्थनिगृहनमनिवेदितोपपादितहिताहितविधिप्रकारमखिलगृहमेधिपरिषदनुकरणीयसाङ्गत्यमनयोरजायत दाम्पत्यम् ॥ नारीललाम्नश्चरितैरुदारैर्दूरीकृतस्वर्गसुखाभिलाषः । प्रज्ञाषिभूरेष पिनाकपाणेराज्ञाधिया कर्म समाचचार ॥ गद्यम् --एष पुनरशेषधर्माचरणकर्मणि साचिव्यमाचरन्त्या नितान्तमसितेक्षणया प्रतिक्षणमापादितमनस्सभाजनस्सदनवर्तनमेव सकलपुरुषार्थहेतुमव. धारयन् कदाचिदपि न वाराणसीप्रभृतिसेवानुभावमाबबन्ध । यथोदितसमयविधेयनियतकार्यपरायणमनाः सूर्यनारायणसमरपुङ्गवाभिधानाभ्यामसमानविनयधुर्याभ्यां सोदर्याभ्यामश्रान्तरचितचरणारविन्दपरिचरणः निरव For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy