SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8229 धिस्नेहपरिवाहिजनकलिहिताभिलषितकर्मा सहधर्मिणीप्रणीतसमधिकानुरोधविधिरतिमहान्तमन्वभूदानन्दम् । सौभागिनेयस्स तदा शोभायै श्रुतिसम्पदाम् । असेवत शिवाकल्पकल्पमप्पयदीक्षितम् ॥ कर्णश्रीचिन्नबोम्मक्षितिपतिरभितो लम्भयन् शातकुम्भस्तोमं हेमाभिषेकप्रणय(न)समये यस्य मूर्ति प्रशस्याम् । रेजे श्रीरङ्गराजाध्वरिवरकलशाम्भोधिलब्धप्रसूते. विद्याकल्पद्रुमस्य स्वयमिव रचयन् जातरूपालवालम् ।। नीलकण्ठमतनिर्वहणोत्कादुक्तिवृष्टिमुपलभ्य तदभ्रात् । ईशयोग्यमयमाशयभूमौ बोधशालिभरमेधयति स्म ॥ Colophon: इति श्रीवाधूलकुलतिलकस्यातियात्रयाजिनः समरपुङ्गवदीक्षितस्य कृतौ तीर्थयात्राप्रबन्धे द्वतीयाश्वासः ।। End: प्रालेयाद्रिसुतासहायभजनप्रेमानुबद्धस्पृशी विद्याशीलविनीत . . . (त)पोविश्राणनासङ्गिने(?) । आस्यस्त्रेण पराङ्मुखाय करुणामूर्तेषु सम्बिभ्रते मूर्धा सन्नतिमग्रजाय महते मोदान्मुहुः कुर्महे(?) || Colophon: इति श्रीवाधूलकुलजलधिकौस्तुभस्यातिरात्रयाजिनस्साहित्यगुरोः कनकालवालबिरुदावस्य वेङ्कटेशसुमतिसहधर्मिणीमण्यनन्तमागर्भशुक्तिमुक्तामणेस्समरपुङ्गवदीक्षितस्य कृतौ चम्पुकाव्ये तीर्थयात्राप्रबन्धे परिपूर्तिशोभितविलासो नाम नवम आश्वासः ॥ वीतस्पृहाय विरजस्तमसे समस्तशास्त्र(श्रुति)स्मृतिविदे समदर्शनाय । सिद्धाशिषे भगवदनिसमग्रभक्तिसान्द्रप्रसन्नव(म)नसे सदसे नमोऽस्तु । No. 12298. तीर्थयात्राप्रबन्धः. TĪRT HAYATRĀPRABANDHA”. Substance, paper. Size, 138x8 inches. Pages, 190. Lines, 20 in a page. Character, Dēvanāgari. Condition, good. Appearance, new. Contains one to five Asyåsas complete and the sixth incomplete. Same work as the above. For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy