SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8226 A DESCRIPTIVE CATALOGUE OF * रमावासतातार्यनाम्नः श्रीनिवासताताचार्याख्यस्य पुत्रः श्रीमान् वाग्मी श्रीर्वाणी यस्यासाविति व्युत्पत्तेः त्रातयज्ञः भगवदाराधनात्मकतयानुष्ठानात् त्रातः संरक्षितो यज्ञो येन स तथोक्तः यो वै सप्तदशं प्रजापतिं यज्ञमन्वायत्तं वेद प्रति यज्ञेन तिष्ठतीति श्रुतिरत्र कटाक्षिता । अत एवाभिज्ञः कविराट् विलसतीत्यन्वयः । तत्वगुणादर्श । तत्वानां चिदचिदीश्वराणां ये गुणाः नियाम्यत्वनियन्तृत्वदासत्वशेषत्वशेषित्वादयः तेषामादर्शमादर्शवत् स्फुटप्रतिपत्तिजनकं ग्रन्थं मिताक्षरं परिमिताक्षरम् । आचचक्षे उक्तवानित्यर्थः ॥ ____ अयं भावः । मत्तो व्यतिरिक्त इतीत्यत्रेतिर्न रुद्रवाक्यसमाप्तौ, तथासति सोऽहमित्यादौ पुनः सोऽब्रवीदित्यध्याहारापातात् । अतः परमात्मनः खल्वेतादृशस्वभावः, तव तु कथं स्यादिति देवाशङ्कायां तद्विशदीकरणार्थतया प्रकारार्थकः । तमेव प्रकारं सोऽन्तरादित्यादिनाह । तस्य चायमर्थः---स इति तच्छब्दः परमात्मपरः तस्य बुद्धिस्थत्वात् । तच्छब्दस्य बुद्धिस्थार्थकत्वं तेन रक्तं रागादित्यत्र दृष्टम् । अन्तरादचेतनवर्गादन्तरं जीववर्गम्. End: ___No. 12297. तीर्थयात्राप्रबन्धः. TIRTHA YATRAPRABANDHAH. Substance, paper. Size, 12x98 inches. Pages, 206. Lines, 20 on apage. Character, Grantha. Condition, good. Appearance, new. Breaks off in the ninth Ăśvāsa. A Campu kāvya by Samarapnógavadīkşita, son of Anantama and Vējkatēģa of Vadbúlagötra who was a nephew of Dharmaśivayôgiu of Bhāradvājagòtra at l'iruvālangādu. It describes the holiness of the several sacred places and waters found in the course of the pilgrimage of the author's brother and collegue named Dharma who was a disciple of Appayadikşita. The author had another brother named Süryanārāyaṇa. Beginning: श्रियं स पुष्णातु वृषध्वजो मे जिगीषतो यस्य परानुपूर्षम् । चक्रीभवद्भूधरचापसगी बाणोऽपि चक्री भवति स्म जैत्रः ।। पौलोम्यर्पितपादुकाचरणयोः पाणिस्पृशत्रिया भारत्या पुरतो निवारितजना पद्माकरालम्बिनी । प्रक्रान्तस्तुतिरदिराजतनया प्राचीनवाचां गणैरायान्ती पतिमन्दिरं निजगृहादन्तर्मम द्योतते ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy