SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8225 श्रीमत्कोसलवंशमौक्तिकमणेः श्रीराधवक्षोणिभृद्गर्भक्षीरपयोधिशीतमहसः श्रीवेङ्कटक्ष्माभृतः । आस्थाने स्थितिमास्थितेन भजता धुर्या तदाचार्यतां श्रीशैलाण्णयदीक्षितेन रचितस्तत्त्वार्थधीदर्पणः ।। The scribe adds : श्रीशैलवंशजनुषा तोलप्पार्येण धीमता । तत्त्वार्थधीदर्पणोऽयं व्यलेखि महतां मुदे ॥ . तत्त्वार्थधीदर्पणस्य लेखनात् स्वर्णशैलपः । नरपश्चाननो देवः प्रीयतामिष्टदायकः ॥ No. 12296. तत्त्वगुणादर्शव्याख्या. TATTVAGUNADARŠAVYĀKHYA. Pages, 109. Lines, 16 on a page. Begins on fol. 146) of the MS. described under No. 4459, wherein this work has been omitted to be mentioned in the list of other works given therein. Incomplete. A commentary on the Tattvaguņādarśa described abovo : by the same author as that of the original who salutes, among others, his brother Vēnkațācārya and Kaundinya Srinivāsa. Beginning: श्रीशः श्रीशांशभाजः शठमथनमुखा देशिका देशिकेन्द्रः श्रीशैलाख्यान्ववायच्छलजलाधिविधू वेङ्कटार्याण्णयार्यो । तातस्तातार्यवोऽग्रजनुरनुपदो(मो) वेङ्कटाचार्यनामा कौण्डिन्य श्रीनिवासाध्वरिगुरुरपि मे सुप्रसन्ना भवन्तु ॥ कृत्वा तत्त्वगुणादर्श तत्त्ववित्रीतये स्वयम् । व्याकुर्वे मृदुलैर्वाक्यस्तेषां तोषाय विस्फुटम् ॥ इह खलु ग्रन्थकृत् प्रत्यूहन्यूहप्रशमनायाभीष्टदेवतामभिष्टवन्नभिधेयमप्यमिधत्ते--- श्रीमदित्यादिना । श्रीर्वेषरचना यस्मिन् तत्तथोक्तम् । श्रीर्वेषरचनाशोभासम्पत्सरलशाखिषु । वाणीलक्ष्मीलवङ्गेतिबन्ध . . . वित्येकाक्षररत्नमाला। भगवत्पक्षे वेषरचना मत्स्यकूर्महयग्रीवादिनानाविधविग्रहपरिग्रहः । रत्नपक्षे चतुरश्रत्ववर्तुलत्वादिरूपवत्ता। For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy