SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8222 À DESCRIPTİVE CATALOGUE or पुत्रं नृपालतिलकं कुलरत्नदीपं प्राप्नोषि देव सुरराजदिशेव सूर्यम् । दृष्टो यतस्समकुटो नवबालवृक्षः कान्ता भवन्ति खलु तस्य तदष्टमालाः ॥ Colophon : इति महाकविहरिचन्द्रविरचिते श्रीमति चम्पुजीवन्धरे सरस्वतीलम्भो नाम प्रथमो लम्भः ॥ See under the next number for the end. No. 12292. जीवन्धरचम्पू:. JIVANDHÁRACAMPŪĶ. Substanoe, pulm-Iraf (Śrītāla). Size, 20 x 24 inches. Pages, 140. Lines, 9 on a page. Character, Grantha. Condition, good. Appearance, now. Complete in 11 Lambhas. Same work as the above. Copied in the Kroņapakşa of the Dhanurmăsa in the Subhakft year. See under the previous number for the beginning. End: देव्यो गन्धवदत्ताधारसहिता(श्च)स्वमातृभिः । समीपे चन्दनार्यायास्संयमं जगृहुः परम् ॥ जीवन्धरोऽयं तपसि प्रवीणो यथाक्रमं नष्टघनाष्टकर्मा । रत्नत्रयं पूर्णमवाप धीरो महामुनिर्मान्यगुणाभिरामः ॥ अष्टाभिस्स्वगुणैरयं कुरुपतिः पुष्टोऽथ जीवन्धरस्सिद्धश्रीहरिचन्द्रवाध्ययमधुस्यन्दिप्रसूनोच्चयैः । भक्त्याराधितपादपद्मयुगलो लोकातिशायिप्रभां निस्तुल्यां निरपायसौख्यलहरी सम्प्राप्तमुक्तिश्रियम् ॥ प्रजानां क्षेमाय प्रभवतु महीशः प्रतिदिनं सुवृष्टिस्सम्भूयाद्भजतु शमनं व्याधिनिचयः । विधत्तां वाग्देव्या सह परिचयं श्रीरनुदिनं मतं जैनं जीयाद्विलसतु च भक्तिर्जिनपती ॥ कुरुकुलपतेः कीर्ती राकेन्दुसुन्दरचन्द्रिकाविमलविशदा लोकेष्वानन्दिनी परिवर्धताम् । मम च मधुरा वाणी विद्वन्मुखेषु विनृत्यता. द्विलसितरसा सालङ्कारा विराजितमन्मथा । For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy