SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8221 या काथा(था)भूतधात्रीस(शं) श्रेणितं(कं) प्रतिवर्णिता । सुधर्मगणन(नाथेन) तां वक्तुं प्रयतामहे || मदीयवाणीरमणी चरितार्था चिरादभूत् ।। वने जीवन्धरं देवं या भावैर्निजनायकम् । जीवन्धरस्य चरितं दुरितस्य हन्तु प्राप्ता मलीमसतमापि मदीयवाणी। .. धीरान् घिनोति नियतं मलिनाञ्जनश्रीः बिम्बाधरीनयनपङ्कजसङ्गतेव ॥ अथ लवणरत्नाकरनिर्लोलकल्लोलशयकुशेशयप्रक्षिप्तमुक्ताविद्रुमराजिविराजितघेलालङ्कते । * अस्ति निस्तुलं हेमाङ्गदं नाम मण्डलम् । तत्रास्ति राजनगरी जगति प्रसिद्धा(यत्)सालनीलमणिदीधितिरुद्धमार्गः । राहुभ्रमेण विवशस्तरणिः सहस्रः पादयुतोऽपि न हि लङ्घयति स्म सालम् । यत्सौधानवलोक्य निर्जरपतिः द्राङ्निनिमेषोऽभवद्यस्या वीक्ष्य सरोजशोभि परिघां गङ्गा विषादं गता । यत्रत्यानि जिनालयानि कलयन् मेरुः स्वकार्तस्वरं स्वीचक्रे च वलद्विषं सुरपुरी यां वीक्ष्य शोकाकुला ॥ शास्ति स्म शस्तमहिमा महनीयवृत्तिस्तां भूपमौलिमणिरञ्जितपादपीठः । सत्यन्धरक्षितिपतिर्भुवि यस्य कीर्तिः प्रत्यर्थिभिस्सह दिगन्तमवाप शुभ्रा ।। तस्य सत्यन्धरस्यासीत् कान्ता कान्त्यधिदेवता । घेला लावण्यपाथोघेः विश्रुता विजयाख्यया ॥ निद्रावती सा नरपालकान्ता स्वप्नं ददर्श स्वशुभाशुभान्तम् । अस्वमगम्यं किल भावि तस्याः स्वो न गम्यं बत संबभूव ।। आर्यपुत्र जितामित्र दृष्टास्स्वप्नास्त्रयो भृशम् । वाचालयन्ति मां चूतकोरकाः कोकिलामिव ।। आर्यपुत्र सुत्रामविभव विभावर्याः पश्चिमे यामें कश्चन तरुरशोकोऽपि केनचित्कुठारपाणिना छेदेन शोकं प्रापितो जातश्च हाटकमकुटघटितो बालाशोकबिटपी तत्परिसरे अष्टापि माला दृष्टा इति ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy