SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7775 वासनामस्य रामस्य किङ्करस्य जगत्पते । नो चेत्पूरय कल्पेश कल्पस्य तव किङ्करः ।। Colophon: इति श्रीवेदक रोपनामकश्रीमन्नरसिंहपण्डितात्मजनारायणकृते नैषधीयप्रकाशे द्वाविंशः सर्गः ॥ २२ ॥ समाप्तः ।। No. 11602. नैषधव्याख्या. NAISADHAVYAKHYA. Substance, paper. Size, 124 x 6 inches. Pages, 75. Lines, 13 on a page. Character, Dēvanāgari. Condition, injured. Appearance, new, Contains the Sargas two and four complete. Same work as the above. No. 11603. नैषधव्याख्या. NAIŞADHAVYAKHYĂ. Substance, palm-leaf. Size, 168 x lm inches. Pages, 125. Lines, 8 ona page. Character, Telugu. Condition, injured. Appearance, old. Contains tho Sargas nine and ton only; but wants the first two stanzas in the beginning of the ninth Sarga and 13 stanzas in the end of the tenth Sarga This commentary is by Visvēśvar? sūri. Beginning: दिगीशसन्देशगिरमशृणोत् , निषेधस्य ज्ञानपूर्वकत्वात् तज्ज्ञानार्थमशृणोदित्यर्थः । किञ्च तदुक्तमात्र श्रवणेच्छया नलवागमतापिपासयेत्यर्थः । दिगीशसन्देशगिरमशृणोत् । मात्रपदव्यावर्त्यमाह, गौरवादिति । दिगीशगिरादरान्न । अस्मिन् सर्गे वंशस्थत्तम । लक्षणं तूक्तमादिमसर्गे। वैदर्भीति । तेन नलेनार्पितां प्रयुक्तां दिगीशसन्देशमयीं तद्रूपां तां सरस्वतीं वाचम् । अश्रुतवद्विधाय अश्रुतामिव कृत्वा ; तेन तुल्यामिति(ल्य) क्रिया चे(दिति व)तिः। उर्वीतलशीतलद्युतिम् , भूलोकचन्द्रम् । तं नलमिदं वक्ष्यमाणं जगाद गदितवती । मयेति । श्रीहर्षमिति । सन्दब्धं ग्रथितमर्णववर्णनाख्यप्रबन्धो येन अस्य सन्दब्धार्णववर्णनस्य नैषधीये चरिते साधुनि महाकाव्ये निसोज्वलो नवमः सर्गों व्यरंसीत् । ग्रन्थितं सन्दितं ढब्धमित्यमरः ।। For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy