SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A DESORIPTIVE CATALOGUE OF 7776 Colophon: इति विश्वेश्वरसूरिविरचितायां नैषधटीकायां नवमः सर्गः ॥ अथ स्वयंवरवृत्तान्तं वर्णयति__ अथ नलप्रयाणानन्तरम् । कुलजाः कुलीनाः । शस्त्रेषु शस्त्रविद्यासु, शास्त्रेषु काव्यादिषु च, दृष्टं पारं यैस्ते दृष्ट पाराः पारदृश्वानः । End: जागर्ति विलसति अथ नाके स्वर्गे अधोभुवने पाताले वा अस्ति यदि तत् तर्हि तातस्ततानां ततस्ततस्स्वर्गादिलोकादागतानाम; तत आगत इत्यणप्रत्ययः । अव्ययानां भमात्रे टिलोपः। बाधः सम्बाधः अस्य उत्तरत्र ता गच्छेयुरित्यर्थः । अत एवमनु(प)लब्धार्थापत्ति(यदि स्याम(द)स्यास्त्रैलोक्येऽपि तुलाभावो निश्चित इत्यर्थः । अत एवोपमानलोपात् लुप्तोपमालङ्कारः ॥ १२५ ॥ ___No. 11604. पद्यचडामणिः. PADYACŪDAMAŅIH. Substance, paper. Size, 11 X 8.inches. Pages, 123. Linos, 20 on a page. Character, Dēvanāgarī. Condition, good. Appearance, old. Contains the Sargas oue to ten. A poem describing the lea ling incidents in the life of Buddha, the founder of Buddhism up to his taking the ascetic order. The author of the work is Buddhaghoşācārya. A critical edition of this work is being brought out as a publication of this Library. Beginning: कारुण्यकल्लोलितदृष्टिपातं कन्दर्पदर्पानलकालमेघम् । कैवल्यकल्पद्रुममूलकन्दं वन्दे महःकन्दलमर्कबन्धुम् ॥ यस्यैकदेशं यतयोऽपि वक्तुं नालं बभूवुर्नलिनासनाद्याः । शास्तुस्तदेतच्चरितापदानं वक्तुं मनीषा मम मौग्ध्यमेव ।। अस्ति प्रशस्ता कपिलेति नाम्ना काचित्पुरी कामदुधा प्रजानाम् । यां वीक्ष्य शक्रो निजराजधान्याः श्लाघाभिसन्धि शिथिलीकरोति ॥ महीपतिस्तत्र बभूव मान्यः शाक्यान्वयः शाश्वतराजलक्ष्मीः । धर्मानुरोधार्जनशुद्धत्तिः शुद्धोदनो नाम यथार्थनामा । For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy