SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7749 THE SANSKRIT MANUSCRIPTS. देवो द्विबाहुदिजराजवंशे गोपाल एवाजनि गोप्तुमाप्तान् । चापासिहस्तः स्वयमेष तस्मादास्ते विमुक्तारिररोगदश्च ॥ पुरा गृहीत्वा पृथुकान् कुचेलं गोपाल एकं कृतवान् धनाढयम् । अद्य प्रवादच्युतयेऽनुपायिकुचेलसङ्घान् कुरुते कुबेरान ।। शापे च चापे च स रैणुकेयः शान्तौ च कान्तौ च स शारदेन्दुः । योगे च भोगे च स हैहयेन्द्रो ज्ञाने च दाने च स चेद्दधीचिः ।। प्रत्यग्रकर्णः प्रतिपादनेऽसौ सत्ये हरिश्चन्द्रनृपो नवीनः । वीरायिते नूतनविक्रमार्को बोधे कलानां नवभोजराजः ॥ विरोधिसेनातृणवीतिहोत्रः कवीश्वरस्तोमकलापिमेघः । समाश्रितव्रातचकोरचन्द्रः स राजने सज्जनपद्मभानुः ।। स सञ्चरिष्णुर्भुवि चापवेदो दृशाधिगम्यो द्विजभाग्ययोगः । दधार स स्वीकृतदेहबन्धः सचेतनः साम्बशिवप्रसादः ॥ राज्ञः शिवच्छत्रपतेः प्रसादात् प्राज्ञस्तदीयामवलम्ब्य मुद्राम् । चिदम्बरप्रान्तभुवं चिराय गोपायति ब्रह्मकुलानुकूलः ।। बिभ्रदरित्रीभरमेष शेषं भुजेन बुद्धयाप्यधरीकरोति । सरोजलक्ष्मी च सतामलक्ष्मी निजेक्षणेनैव निराकरोति ।। नीलालकचन्द्रमरवोऽब्जनेत्रो बिम्बाधरः कम्बुगलोऽहिबाहुः । कवाठवक्षा स गभीरनाभिर्महोरुजङ्घो मदनो न मूर्तः ॥ कान्त्या त्वदास्येन जितः क्रशीयानिन्दुर्भजत्यन्वहमित्युडू हे। कर्णान्तिके कीर्तयतो धृतान्तश्छिद्रे नु मुक्ताच्छलतो मुदेऽस्य ॥ तस्यानुकूलाऽजनि धर्मपत्नी सरवाम्बिकानाम सतीमणिर्या । रखनीव रत्नं कुलदीपमेनं वण्डोजिनामानमसूत सूनुम् ।। स्वप्ने तमेनं शिवकामसुन्दर्यासाद्य दिव्याभरणोज्वलाङ्गी । चिदम्बरेशार्पितचित्तत्तिं कदाचिदूचे करुणानुरूपम् ॥ वत्स प्रसन्नस्त्वयि विश्वनाथः सुरवी चिरं जीव शृणूदितं मे । सरस्वती श्रीरिव भूरिव त्वां स्वयं शिवानुग्रहतो वृणीते ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy