SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7750 A DESCRIPTIVE CATALOGUE OF सारस्वतं सारमिह प्रयते क्षुद्वेष देवेष्विरिणेष्विवैकः । स्वातीधनः शुक्तिपुठेष्विवान्यो धन्यो महत्स्वेव तु दैवतेषु ।। नव्यं तदेकं नटनायकस्य प्रणीय काव्यं पुरुषार्थहेतुम् । रामस्य वाल्मीकिरिव त्रिलोक्यामाचतारं यश आमुहीति ।। तत्रान्तरे तालमृदङ्गतूर्यवीणारवैर्मागधराग भेदैः । प्रबोधितोऽसौ परदेवतायै कृताञ्जलिः काल्यविधिं व्यतानीत् ।। शिवार्चनानन्तरमेव सभ्यान स्वप्नानुवादेन सभाजयित्वा । तेषामनुज्ञामधिगम्य धीमान् काव्यं क्रमादारभतैष कर्तुम् ।। विशुद्धवाधूलकुलाब्धिचन्द्रो विद्वन्मणिर्वेङ्कटकृष्णयज्वा । गोपालनेतुः कवने विनेता प्राचेतसस्येव पितामहोऽभूत् ॥ श्रीमद्वैदिकमार्गरवेलनकलाशुद्धान्तरङ्गः सुधीरद्वैतामृतलाभानर्भरनिजानन्दानुभूतिः सताम् । गोप्ता मेठकरीकुलैकतिलको गोपालभूपालके काव्येऽस्मिन् क्रमशो नटेशविजये सर्गं मुदाद्यं व्यधात् ।। Colophon: इति श्रीवाधूलवंशभूषणस्य विबुधकुलोत्तंसस्य महोपाध्यायवेङ्कटाद्रिविपश्चित्तनूभुवो वेङ्कटकृष्णाध्वरिवर्यस्य कृतौ नटेशविजयाख्ये काव्ये प्रथमः सर्गः ।। End: भव हर शिव शम्भो पा(पनाश) त्रिनेत्र प्रमथनुत नटेश प्रार्थितं नः प्रदेहि। पटुतरमिह शब्द प्राणिना रत्न स . . . प्रवरमिषतोन प्राणिरप्राणिनोऽपि(?) ।। Colophon: इति श्रीवाधूलकुलतिलकस्य वेङ्कटकृष्णदीक्षितस्य कृती नटेशविजयाख्ये महाकाव्ये सप्तमः सर्गः ॥ - No. 11540. नलाभ्युदयः. NALĂBHYUDAYAH. Substance, paper. Size, 80x6 inches. Pages, 128. Lines, 16 on a page. Oharacter, Telugu. Condition, gool. Appearance, new. Breaks off in the ninth Sarga. A poem on the story of the marriage of Nala and l'amayanti: by Vāmana Bhattabāņa. For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy