SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. 7747 अथ सः गान्दिनीभूः हरिं द्रक्ष्यन् अन्तरिन्द्रियं मुदा स्कुन्दितं देधे । अथ श्रीकृष्णानयनार्थं कंसनियोगानन्तरं सः तत्तादृशभगवद्भक्तिशाली गान्दिनीतो भवत्युत्पद्यत इति गान्दिनीभूरक्रूरः । End : स्वला विद्युत्कुक्कुरवयात ययुश्च संभाण्डयमानभृत्याः । Acharya Shri Kailassagarsuri Gyanmandir भयेन सचीवरिताः स्थिता ये ते तु प्रहृष्टा नगरं प्रविष्टाः ॥ इति । विपुच्छा: कुक्करा इव अधः कृतपुच्छाः श्वान इव भयार्ताः खलाः संभाण्डयमानभृत्याः समाचयमानाः उद्घार्यवस्तून्येकीकृत्य बन्नन्तो भृत्या येषां ते तथाभूताः सन्तो ययुः । ये सज्जनाः भयेन सञ्चीवरिताः चीवरमार्जित - वन्तः परिहितवन्तो वा पूर्वं स्थिताः ते तु प्रहृष्टाः नगरं मधुरापुरीं प्रविष्टाः । विपुदिति पुच्छादिषु धात्वर्थ इत्येव सिद्धम् । पुच्छभाण्डचीवराण्णिङिति न वक्तव्यम् । प्रातिपदिकाद्धात्वर्थ इत्येव णिचसिद्धेः, बहुलोक्त्या आत्मनेपदसिद्धेश्च । तत्र पुच्छादुदसने वेति णिङि ततः क्विप चेति क्विप् । पुतं छादयतीति व्युत्पच्या पुच्छशब्दस्य संयोगान्तलोपे तकारशेषात् विपुदिति स्यात् । संभाण्डयमानेति । भाण्डात् समाचयन इति णिङि शानच् । सञ्चीवरितेति । चीवरादार्जने परिधाने वेति कर्तरि क्तः ॥ Colophon : इति श्रीकृष्णार्पणानि धातुकाव्यव्याख्याने तृतीयः सर्गः ॥ निहत्य कंसं मधुरानगर्यां निवेश्य राजानमथोग्रसेनम् । संप्रेष्य नन्दं विजहार कृष्णस्तत्रैव रामेण सहात्महे || No. 11539. नटेशविजयः. NATEŚAVIJAYAH. Substance, pain-leaf. Size, 14g X 1 inches. Pages, 77. Lines, Ton & page. Character, Grantha. Condition, fair. Appearance, old. Complete. This poem in seven Sargas describes the story of how Śiva vanquished Kāli at Cidambaram by His triumphant cosmic dance; and it was composed by Venkatakṛṣṇayajavan, son of Venkatadri of Vadhulagōtra, at the instance of King Gopala, who was the son of Dādāji and Uma and grandson of Balaji, a twice-born of Vasisthagōtra and Mētukari family, and who was directed in his dream by Parvati to compose a poem on God Natesa to attain the object of his life. It For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy