SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7746 A DESCRIPTIVE CATALOGUE OF Beginning: स्मरत हरेर्मधुरतमं मुरलीनिनदामृतं हि शब्दमयम् । पदयुगलं च तदस्या महिषारेर्मुक्तिनिलयवासिन्याः ॥ गुरुपादाब्जसंसेवानितान्तविमलाशयैः । सतीर्थैरद्य लिख्यन्ते धातुकाव्यार्थलोचना(:) । अथ वासुदेवकविविरचितस्य काव्यरत्नस्य शेषपरिपूरणाय चिकीर्षितं प्रतिजानीते-- उदाहृतं पाणिनिस्त्रमण्डलं प्राग्वासुदेवेन तदूर्ध्वतोऽपरः । उदाहरत्यद्य टकोदरोदितान् धातून क्रमेणैव हि माधवाश्रयात् ॥ अद्य अपरः तदूर्ध्वतः धातूनुदाहरतीत्यन्वयः । वासुदेवो नाम केरलेषु पुरुवनग्रामजन्मा कश्चित् द्विजन्मा। पाणिनेः सूत्राणि पाणिनिसूत्राणि, तेषां मण्डलं समूहः। उदाहृतम् उदाहरणः प्रकाशीकृतम्। अपर इत्यौहत्यपरिहाराय नामानुक्तिः । तदूर्ध्वत इति सप्तम्यर्थे तसिः । तस्य सूत्रोदाहृतस्थो भागे धातूनुदाहरतीत्यर्थः । अन्योदाहरणकाव्येषु क्वचिदप्यदृष्टमिहातिशयं प्रति पादयति क्रमेणैव । कंसहिंसा प्रबन्धार्थों वीरभक्त्यादयो रसाः । त्रिमिर्दिनैः कृतं कर्म त्रिभिः सगैश्च कथ्यते ॥ अक्रूयोगो यात्रादिचापच्छेदान्तचोष्टितम् । मल्लोद्योगादिकं सान्तपर्यन्तं च व्यहे कृतम् ।। धातुपाठे च भूवादिभूयान् भवति तत्र च । अगणैः प्रथमो भागो धुनायो गणवान् परः ।। अनयोरगणो भागः प्रथम सर्ग उच्यते । द्वितीयभागमारभ्य तुदाद्यन्तं द्वितीयके । रुधादितश्राद्यन्तं तृतीयेनोपवर्यते । व्यज्यते गणभेदादिः कथाभेदादिलाञ्छनैः ॥ तात्पर्यभेदाद्योज्यन्ते तुल्यार्था अपि धातवः । अथैवम्भूतं काव्यमारभतेस गान्दिनीभूरथ गोकुलैधितं स्पर्धालुधांगाधितकार्यबाधिनम् । द्रक्ष्यन हार नाघितलोकनाथकं देधे मुदा स्कुन्दितमन्तरिन्द्रियम् ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy