SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7744 A DESCRIPTIVE CATALOGUE OF हस्तावलम्बनमवाप्य यमुल्लसन्ती वृद्धापि न स्वलति दुर्गपथेषु लक्ष्मीः ।। मुक्ताफलस्थितिरलङ्कतिषु प्रसिद्धस्तत्रार्द्रदेव इति निर्मलमूर्तिरातीत् । कायस्थ एव निरवद्यगुणग्रहः सन्नेकोऽपि यः कुलमशेषमलंवकार ॥ लावण्याम्बुनिधिः कलाकुलगृहं सौभाग्यसद्भाग्ययोः क्रीडावेश्म विलासवासवलभी भूषास्पदं संपदाम् । शौचाचारविवेकविस्मयमही प्राणप्रिया शूलिनः शर्वाणीव पतिव्रता प्रणयिनी रथ्येति तस्याभवत् ॥ अर्हत्पदाम्भोरुहचञ्चरीकस्तयोः सुतः श्रीहरिचन्द्र आसीत् । गुरुप्रसादादमला बभूवुः सारस्वतस्रोतसि तस्य वाचः ।। (भक्तेन शक्ते)न च लक्ष्मणेन निर्व्याकुलो राम इवानुजेन । यः पारमासाहितबुद्धिसेतुः शास्त्राम्बुराशेः परमाससाद ॥ पदार्थवैचित्र्यरहस्यसंपत्सर्वस्वनिर्वेश्य(शमयात्प्रतादात्) । (वाग्देवतायाः समवेदि सभ्यैर्यः) पश्चिमोऽपि प्रथमस्तनूजः ॥ स्व(स)कर्णपीयूषरसप्रवाहं सर(रस)ध्वनेर ध्वनि सार्थवाहः । श्रीधर्मशाभ्युदयाभिधान महाकविः काव्यमिदं व्यद(च)त्त ।। ये(ए)ष्यत्यसारमपि काव्यामिदं मदीयमादेयतां जिनपतेरनपैश्चरित्रैः । पिण्डं मृदः स्वयमुदस्य नरा नरेन्द्रमुद्राङ्कितं किमु न मूर्धनि धारयन्ति ।। दक्षैः साधु परीक्षितं नवनवोल्लेरवार्पणेनादराद्यच्चेतःकषपट्टिका शतशः प्राद(प्त)प्रकर्षात्मना । नानाभङ्गिविचित्रभावघटनासौभाग्यशाभास्पदं तन्नः काव्यसुवर्णमस्तु कृतिनां कर्णद्वयीभूषणम् ।। जीयाजनमिदं मतं शमयत्तुं) क्रूरानपीयं पा भारत्या (सह) शीलयत्वमि(वि)रतं श्रीः साहचर्यव्रतम् । For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy