SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7713 Beginning : श्रीनाभिसूनोश्चिरमप्रियुग्मनरवेन्दवः को मुदमेधयन्तु । यत्रानमन्नाकिनरेन्द्रचक्रचूडाश्मगर्भप्रतिबिम्बमेणः ॥ १ ॥ चन्द्रप्रभं नौमि यदीयभासा नूनं जिता चान्द्रमती प्रभा सा। नो चेत् कथं तर्हि तदतिलग्नं नरवच्छलादिन्दुकुटुम्बमासीत् ॥ २ ॥ दुरक्षरक्षोदधियेव धात्र्यां मुहुर्मुहुर्घष्टललाटपट्टाः । यं स्वर्गिणोऽनल्पगुणं प्रणेमुस्तनोतु नः शर्म स धर्मनाथः ॥ ३ ॥ तत्रास्ति तद्रत्नपुरं पुरं यद्वारस्थलीतोरणवेदिमध्यम् । अलङ्करोत्यर्कतुरङ्गपतिः कदाचिदिन्दीवरमालिकेव ॥ मुक्तामया एव जनाः समस्तास्तास्ताः स्त्रियो या नवपुष्परागाः । वत्रं द्विषां मूर्ध्नि नृपोऽपि यस्य वितन्वते नाम विनिश्चितार्थम् ।। Colophon: इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये नगरवर्णनं नाम प्रथमः सर्गः ॥ End: इत्याश्वास्य चतुर्विधेन महता सङ्घन संभूषितः सैन्येनेव विपक्षवादिवदनाकष्टामशेषां महीम् । दृप्यन्मोहचमू विजित्य विजयस्तम्भाथमानं तदा संमेदाचलमाससाद विजयश्रीधर्मनाथः प्रभुः । तत्रासाद्य सितांशुयोगसुभगां चैत्रे चतुर्थी तिथि यामिन्यां स नवोत्तरैर्यमवतां साकं शतैरष्टभिः । सार्धद्वादशवर्षलक्षपरमारम्यायुषः प्रक्षये ध्यानध्वस्तसमस्तकर्मनिगलो जातस्तदानी क्षणात् । अमजदथ विचित्रैर्वाक्प्रसूनप्रचारैः प्रभुरिह हरिचन्द्राराधितो मोक्ष लक्ष्मीम् । तदनु तदनुयायी प्राप्तपर्यन्त पूजोपचितसुकृतराशिः स्वं पदं नाकिलोकः ।। श्रीमानमेयमहिमास्ति स नेमधानां वंशः समस्तजगतीवलयावतंसः । For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy