SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7742 A DESCRIPTIVE CATALOGUE OF काव्ये जाम्बवतीविवाहमहिताख्यासंयुते सद्गुण(णे) सोऽयं नि(रगान्नितान्त)विनुतो लोकैद्धितीयो महान् ॥ End: इत्युक्त्वाभ्रं प्राविशद् द्वादशात्मा भूपालोऽपि स्वेष्टसिद्धेः प्रहृष्टः । नत्वाथषस्तित्कृतान् प्राप्य चाशीर्वादान् गन्तुं द्वारकां काङ्क्षते स्म । Colophon: सखातोऽङ्कशरायभूपतिवराद्यो लिङ्गमाब्जेक्षणारत्नादिम्मडि-अङ्कशक्षितिपतिस्तस्यात्र विद्वन्मणेः । काव्ये जाम्बवतीविवाहमहिताख्यासंयुते सद्गुणः सर्गोऽयं निरगानितान्तविनुतो लोकैस्तुरीयो महान् ।। महाप्रतापेम्मडि अङ्कशावान (नी)पते हरिप्रेषितदूतवाक्क्रमम् । प्रतिक्षितीन्द्रं मृगयां वनान्तरे कृतं प्रसेनेन च सादरं शृणु ॥ अनन्यलभ्यामितमाल्यवस्तुनो जगाद भूपालकरिक्थतां स्मृतिः । तद्ग्रसेनाय महीश्वराय नस्त्वया प्रदेयोऽग्र्यमणिः स्यमन्तकः ॥ अनाहतं स्याद्यदि धर्मदर्शन भवादशेनारिवलधर्मवेदिना । महीश्वरान्येन विलचितं भवेन्नरेण तत्साध विचारयात्मनि ।। इदम्. ___No. 11536. धर्मशर्माभ्युदयः. DHARMASARMÁBHYUDAYAH. Substance, palm-leaf (Śrītāla). Size, 95 x 24 inches. Pager, 341. Lines, 10 on a page. Character, Grantha. Condition, good. Appearance. old. A poem in 21 Sargas by Haricandra, son of Ardradēva of the Kayastha comniunity and Ratbyå. Dharma Sarman or Dharmanātha, the hero of the poem, is the fifteenth of the twenty-four Tirthaikaras held in esteem by the Jainas; and his birth and the chief incidents of his life up to his attaining the Nirvāna or salvation are described berein The hero was born as the son of Mabäsona of the I kşvāku family and kirg of Ratnapura by his wife Suvrata. The work has been printed in the Kávyamālā. Complete. For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy