SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7741 सर्वज्ञोन्मूर्धरत्नं सतताविरचितानन्तसेवः प्रमोद हर्तेकागारिकाणां स जयति सतिनो वेङ्कटक्ष्मापतीन्दुः ।। एतत्स्वानुजनित्यसेवितपदद्वन्द्वस्य चावेक्षितस्यापि स्नेहशा कुमारजगदेकावन्यधीशेन्दुना । प्राप्तेनाग्रजतां महाभ्युदयद्वयर्थ मदारब्धसत्काव्यस्येम्मडि अङ्कशक्षितिपतेर्वक्ष्ये कथायाः क्रमम् ।। श्रयः पतिं द्वारवतीनगर्या स्थितं जग द्रक्षणमादधानम् । समाययुर्वीक्षितुमम्बुजाक्षात्काः कदाचिन्मुनयोऽत्रिमुख्याः ॥ सारङ्गचर्माम्बरसंताङ्गास्त्रिपुण्ड्रसंशोभितफालदेशान् । विभूतिलेपातिसितप्रतीकान् रुद्रांनिवाञ्चजठमूर्धयुक्तान् ।। परिश्तो विविधोपलकान्तिभिर्लप्तति चित्रपटान्वितवत्सदा । तटसमीपगतआंगणेन यो निशि च सन्माणिभूषणयुक्तवत् ॥ अस्माभिरस्य यदवंशमणे गुहाया द्वारे महीधरवरस्थ मनोहरायाः । कन्या प्रफुल्लकालायतलोचनका कुर्वत्यदर्शि विहति ससरवीसमूहा ॥ तां दृष्टा जि पिरिपूर्ण वन्द्रवां बिम्बोछी किसलय(कान्ति)मम्बुजाक्षीम् । आयाता कथमिममच्यतं रमेयं सन्यज्यत्यजानि मनस्सु संशयो नः ॥ तस्या वयस्यामणिरम्बुजाच्या जगाद दृष्टाथ विलक्षतां हि । अस्माभिराप्तैश्चरतीति कन्या वन्यातले धन्धनृपस्य कस्य ।। अस्यसंवगिरिवरस्य गुहान्तराले रम्या पुरी वसति काप्यलकासदृक्षा। ऋक्षाधिपः समभिरक्षति जाम्बवास्तामिक्ष्वाकुवंशमणिपक्षतया प्रतिद्धः ।। प्रासावि तेन दिवसे ऽतिशुभे मुनीन्द्रालोकत्रयेन्दुबदनागणमूर्धरत्नम् । कन्याभिरूप्यगुणविश्रमभूमिरेका जैवातृकस्य कलशाम्बुधिना कलेव॥ Colophon: सञ्जातोऽङ्कशरायभूपतिवराद्यो लिङ्गमाब्जेक्षणारत्नादिम्मडि-अङ्कशक्षितिपतिस्तस्यात्र विद्वन्मणेः । For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy