SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7740 A DESCRIPTIVE CATALOGUE OF एतानप्यभियातिनामसहितान् भीत्या समालिङ्गितान्. कृत्वा चानभियातितां प्रणयते शूराग्रणीरद्भुतम् ॥ सर्वानिम्मडि-अङ्कशक्षितिपतिर्दस्यून् गृहीत्वा बलास्कृत्वा सैनिकनिर्जितान् वितनुते हो विग्रहं सग्रहम् । अन्यानप्ययमर्जुनेन सदृशः सङ्ग्रामयुक्तान बहून रोषं प्राप्य नितान्तमेषु तनुते विग्रामयोगान् कथम् ।। दि(ती)दणादिम्माड अङ्कशक्षितिपतेर्निभिन्नवैरिप्रजासंप्राप्ताजिनिरुद्वकीर्तिरनधा या चन्द्रहासाद्रणे । तस्याः कैरबबान्धवं प्रहसतीत्येष प्रसिद्धो गुणैयस्तं स्वोत्तमकारणस्थगुणजे संभावयामि त्वहम् ।। किं धातेम्मडि-अङ्कशाह्वयमहीनाथेन विद्याव्रजज्ञाननति यतो जितत्वमजवत्तस्मादजः कथ्यते । किं शेषोऽपि विनिर्जितत्वमितवानेतासु वैराग्यवान् यस्माद्भोगपरायणोऽभवदतो भोगीन्द्र इत्युच्यते ।। प्राहैतं नरसिंहभूपतिवरस्यास्कन्दनेषग्रतां नामैवास्य नितान्तमाश्रितजनप्रह्लादनं . . . . । वात्सल्यं निजसोदरेषु पुरुषश्रेष्ठचं च लक्ष्मीयुति स्तुत्यत्वं बुधमण्डलेन जगतीसन्त्राणविज्ञातताम् ।। चक्र(को)गाढप्रमोदं विदधदपि वसुं त्रसंहारदक्षो वेलानिर्माणविज्ञानसमतुरगवान् धर्मसृष्टेर्निदानम् । छायासन्तोषकारी द्विजपतिमहित श्रीप्रदायी प्रतीता लोक बृन्दारनार्यः स जयति नितरां नारसिंहाख्यभानुः !! श्रीकान्तारमणोऽद्य वेङ्कटपतिक्ष्मानाथवोपधिलोकख्यातजनार्दनायमपि त्रैविक्रमाख्यप्रथाम् । प्राप्तो जन्म निराचिकीर्षुरवनिस्थानां जनानां सदा कुर्वन् गुप्तिमनन्तविक्रमचयं जित्वा च युद्धेष्वरान् ।। धुन्वानोऽरिप्रमोदं कुवलयमहितामोदकर्ता द्विजेभ्यो दानं कुर्वन्वसूनामपगम(मि(ततमाः पङ्कजन्माभियाति । For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy