SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7739 जित्वारीन प्रविदारणाह्वयमदोनिष्ठं द्विषद्भमिपा बुध्यन्त्यस्य वरैर्निशातविशिरवैर्मिन्नाङ्गका अर्थवत् ॥ कीयां तस्य जितः कुमारजगदेकावन्यधीशस्य किं. प्राप्तो हर्षविहीनतां द्विजपति . . . . . . . . सैः । तद्वत्तस्य महाप्रभावविजितो भूत्वा भृशं भास्करो नायासं त्ववि(पि) नाम किन्नु भजत सत्कोशकारोदितम् || स्वां पुत्रीमभिवीक्षितुं गिरिपतिः प्राप्तोऽवकाशं परं गन्तुं रूप्यमहीधरं हरिगजः स्वर्वाहिनीपाथसि । क्रीडां सन्तनुते करोति फणिपो भाष्यस्य शोधं निजे धात्रीमिम्मडि-अशक्षितिपती दोर्मण्डले बिभ्रति ।। गोत्राः स्वण्डितपक्षका मधुपसंयुक्ताः सदा दिग्गजाः घोणीन्द्रोऽपि मृगोऽप्यधोभुवनवा(न्) शेषो महान् कच्छपः । प्राप्नोत्येष जडाशयत्वमिति संप्राप्ता क्षमा भामिनी रम्यैरिम्मडि-अङ्कशक्षितिपतिं युक्तं गुणैर्तृप्यति ।। शर्वात्मीयशिरोविभेदनकृते स्रष्टः प्रतीकारवान् धातासीदधुना ततो(धिकतरं सर्वज्ञमस्त्रीजितम् । जेतारं त्वगणय्य पट्टणचयस्यानन्तभूत्यन्वितं संसृज्येम्मडि-अङ्कशक्षितिपतिं वैरीभसङ्घच्छिदम् ।। अस्माकं क्षितिभारतामधिगतैयाह्वयैः किं वरैः पालैहरणाय सारसकविव्रातश्रियोऽन्विच्छतः । दारिद्याख्यगजस्य थोऽशवरो भूत्वार्थवन्नामवान् हर्षेणेम्मडि अङ्कुशक्षितिपात नित्यं वयं संस्तुमः ।। संप्राप्तो नितरामपि त्रिभुवने या निर्निरोधं सदा संप्राप्तुं परभूमिपालनिकर नेच्छन्त्यवाप्तुं स्तुतान् । विद्वद्भिर्महितः कलङ्करहिता सत्येव धान्यां तया किं न्वस्तीम्मडि-अङ्कशक्षितिपतेः कीर्त्या समा भामिनी ॥ सङ्खयेष्विम्मडि-अङ्कशक्षितिपतिः कृत्वाहितान्निर्जितान् ग्वेदाप्त।न् कुरुते हितेषु विमुरवान् वस्तुष्वयं चाहितान् । For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy