SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7738 A DESCRIPTIVE CATALOGUE OF पातिव्रत्यगुणेन किन्नु विजिता पद्मालयाधीनता यस्याः प्राप्तवती तदीयतदने सन्तिष्ठते सन्ततम् ।। जागांत्मधवोक्तवाक्यकरणे चारुन्धती तत्र या पश्यं स्व . (?) सभर्तृका इव सखीः ख्याताऽनसूयेति या। उक्ता बन्धुतते तिं विदधती नित्यं तथा याम्बिका तस्यास्ताश्च परा जगत्रयगतास्तुल्याः कथं योषितः ।। तस्यामङ्कुशरायभूपकलराडुत्पादयामास सधर्माढयं सनयं कुमारजगदेकावन्यधीशं ततः । शरं चेम्मडि-अङ्कुशक्षितिपतिं सर्वज्ञताशङ्करं गाम्भीर्यादथ नारसिंहधरणीनाथं नितान्तोज्ज्वलम् ।। अन्यामुपायत स विठ्ठलमाभिधेषां कन्यामाणिं शुभदिनेऽङ्कशरायभूषः । तस्यामवाप परसत्त्वगुणं महान सङ्खयेषु वेङ्कटपतिक्षितिनाथवर्थम ।। जातो धर्मसुतः कुमारजगदेकावन्यधीशोपाधेः नो चेदिम्भडि-अङ्कशक्षितिपतिर्यढे कथं भीयताम् । प्राप्तोऽस्यानु(म)रपुङ्गवस्तदनुजः श्रीनारसिंहप्रभुविख्यातो भुवि जिष्णुतामधिगतो बाढं सुभद्रान्वितः ॥ वर्णान कर्मसु सङ्करेण रहितान सर्वान करोतीति यत् नैतद्रामवदद्धतं वितनुते व्याख्यातपाश्चात्यताम् । प्राप्तं वा त्रितयं धराश्रितविपक्षाख्यावतां कर्मणां कुर्वन् भाति स सङ्करेण रहितं भूपासणीः सन्ततम् ।। शूरोऽयं तनुते कुमारजगदेकावन्यधीशो धरानाथान् स्वस्य विपक्षतामधिगतांश्चित्रं विपक्षानपि । हृष्टास्तत्प्रतिपादितेन वसुना तं लब्धवर्णोत्तम कुर्वन्त्येव तु लब्धवर्णमधुना भूमीसुरा गायनाः ॥ प्राप्ता विश्रुततां कुमारजगदेकावन्यधीशोज्वलसैन्यौघः प्रथनाह(यं) स्म मनुते सङ्खयं गतं सार्थकम् । For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy