SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1736 A DESCRIPTIVE CATALOGUE OR कुर्वन् व्याप्तां धरित्री निरिवलवधगणे: शूरवर्याग्रगण्यो भाति रमायं नितान्त भुवि पेदजगदेकावनीनाथसिंहः ॥ सूर्याभौ जगतापरायजगदेकावन्यधीशी परं धैर्याढ्यं जगतापरायममलं शौयेऽङ्कशक्ष्माविभुम् । गिर्यम्बाययोपितीन्द्रसदृशानुत्पाद्य पुत्रानमून भाति स्मैष पुरा यथा दशरथो रामादिभिः स्वात्मजैः ।। एतेषां जगतापरायनृपतेः किं भैरवस्तुल्यतामश्वारोहणमण्डितस्य समरे श्वारोहणे पण्डितः । प्राप्नो(ति) प्रथितस्य शात्रवजयनित्यं भजेत्तुल्यतां संजातो विजयी प्रथां त्रिभुवने भीमानजो निर्भरम् ।। चित्तारवा(नन)पेन्द्रबन्धविलसद्रजस्व शौर्योदयो(या). नूरूमूर्तिनिरवानसन्कमहारण्येकदावानलः । विष्णुर्भाति सुजातवानमकरयस्तै गल्केभसं रक्षायां जगदेकरायनृपतिर्दुष्टान्धकारारुणः ।। इत्थं तेन जिताः समस्तयवना युद्धेषु भीत्यान्विताः तीक्ष्णात्युन्नतकण्टकद्रुममहारण्यानि वेगान्विताः । संप्राप्य स्वकमूर्धजेषु नितरामाकृप्यमाणा मुहुनूनं तद्गतकण्टकैस्तु न सहन्त्यद्यापि तान् मर्धसु ॥ सान्द्रैस्तज्जगदेकरायनृपतेः सैन्यैर्निरोधायकं प्राप्यालं परितो निशातविशिखैः स्वेभ्यः प्रविद्धात्मताम । यातेभ्यः सरणेरभावमधिगत्यादाद्रविः पद्धति स्वस्मिन् किन्नु भजन्ति ते न यवनाश्चाद्यापि तं दैवतम् ॥ गङ्गा तस्य जिताऽतिशुभ्रयशसा भूत्वाधिगत्या नं नूनं जीवनमात्मनो निपतति प्राप्य ह्रियं तन्नतात् । शैलेन्द्रे दिननायकोऽपि विजितस्तस्य प्रतापेन किं सायं पश्चिमवारिधौ निपतति प्राप्तत्र पो भूपतेः ।। क्षोणीबाधानिदानप्रबलयतमहारत्रशीर्षप्रभेदे प्राप्तो वैज्ञानिकत्वं करधृतभिदुरोद्दीप्रहेतिप्रकाण्डः । For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy