SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTs. ७ T स्वीयातिमपाकरोदतितरां विद्याव्रजस्थापकं त्वां सृष्टुम्मड-अङ्कशक्षितिपते विद्वत्सुपर्वद्रुमम् ॥ श्रुत्वा सत्कविवर्ण्यभोज महिभृत्सर्वज्ञशिङ्गक्षमाभूत्पाण्डित्यमवेक्ष्य भूतलपतीनज्ञानिदानीन्तनान् । विश्वासोऽजनि नात्र सम्प्रति भवत्पाण्डित्यमद्भुतं संवदियम्माड अङ्कुशक्षितिपते तत्साधु विश्वस्यते ॥ ये पश्यन्ति वरेण्यनीचपदयोरुत्पाद्य वादं महाहासं प्राप्य तु मयुद्धमिव तं विश्वंभरेशाधमाः । तेषां तावकभृत्य एव हि वि ( भो ) किं तारतम्ये बुधव्रानस्येम्मांडे-अङ्कुशक्षितिपते त्वत्तोऽपरो बुध्यते ॥ भावत्कं बहुमानमेत्य लसतो निन्दां ममापण्डिताः कुर्वन्त्विम्मडि-अङ्कुशक्षितिपते काचित् क्षतिर्नो तथा । सर्वज्ञेन घृतस्य मूर्ध्नि रचिता सेन्दोः कलानां निधेः किं निन्दा विधुनोति चारकुलठाषिद्वैस्तदुत्कृष्टताम् ।. इत्युक्त्वा प्रतिपादितेन धरणीनाथेन पट्टांशुकव्रातेनाप्य मुदं च रत्नविलस दूषागणेनादरात् । काव्यं कर्तुमहं प्रयत्नमितवानस्याधिपस्यान्वयं वक्ष्यामीम्मडि· अङ्कुश क्षितिपतेर्लोकोत्तरं सद्गुणैः ॥ शिङ्गक्ष्मारमणोऽजनिष्ट महिते राणान्वये मलमानामाश्चत्तरू (णीम) णेर्जननुतात्तिम्मक्षमारखण्डलात् । धत्ते विश्रुतलोकबान्धवपदं गर्व्यं त्यजन् मित्रतां संप्राप्तो विजितः सहस्रकिरणो यस्य प्रतापेन किम् ॥ * * * * 586 Acharya Shri Kailassagarsuri Gyanmandir शिङ्गक्ष्माभृदजीजनद्गुणयुतं धैर्याचलं गङ्गमानामाञ्चद्युवतीमणेस्त्रिभुवन प्रख्यातशौर्योदयम् । कीर्त्याढ्यं जगदेकरायमतुलं जग्राह यः संयुगे सञ्जित्यागणितान् बुराणनगरीनाथं गजा (न) घोटकान् ॥ पश्चास्याभिख्ययाप्तः करजरुचिलसद्धेतिनिर्भिन्नवैरि क्ष्माभृत्कुम्भीन्द्रकुम्भव्रजविनिपतितैर्भूरिमुक्ताफलौघैः । For Private and Personal Use Only 7735
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy