SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8112 A DESCRIPTIVE CATALOGUE OF मत्पित्रा दत्तमस्मै प्रतिहतबलवद्वेषिवर्गोपसर्ग राज्यं प्राज्यप्रभावप्रथितगुणभृता कृष्णराजाय भक्तया । तन्निर्वाह्यं मयेति द्विगुणितधिषणाशक्तिभक्तिर्विधत्ते सर्व यः स्वामिकार्य हितमनयहृता भावुकेनानुजेन ॥ तेनेयं क्रियते वीक्ष्य सत्सुभाषितसङ्ग्रहान् । सूक्तिमुक्तावली कण्ठकदलीभूषणं सताम् ।। विबुधैः सन्निवेशज्ञैः सङ्गृहीतान्यनेकशः । सुधारससनाथानि सन्ति सूक्तानि यद्यपि ॥ तथापि खर्वतां नीत्वा विबुधैर्गर्वपर्वतम् । शश्वदालोकायेयं मत्सरः किं गुणेष्वपि ।' साहित्यविद्याहृदयं ज्ञातुमिच्छसि चेत् सुखम् । तत्पश्य जल्हणकृतां सूक्तिमुक्तावलीमिमाम् ॥ नाङ्गुलीयैर्न केयूरैर्न अवेयैन कङ्कणैः । तथा भाति यथा विद्वान् कण्ठसङ्गतयानया ॥ श्रीवैद्यभानुपण्डितस्येते ॥ आदौ नमस्कृतिः पश्चादाशंसावचनानि च । सुभाषितप्रशंसा च कविकाव्यस्तुतिस्ततः ॥ कुकवीनां ततो निन्दा सन्मनस्विखलास्ततः । कदर्यपद्धतिरथो द्विविधान्योक्तिपद्धतिः ॥ कृताः खेचरभूचारिभेदास्तेप्वादितो रविः । खेचरेषु ततश्चन्द्रवातमेघास्ततः खगाः ।। तेषु प्राक् कोकिलो हेसशिखिध्वाङबकालयः । खद्योतश्चातकः पश्चादित्युक्ताः खचरास्ततः ॥ भूचरास्तेषु सिंहः प्राक् ततः कुञ्जरपद्धतिः । दासेरकबलीवर्दमृगपद्धतयः पृथक् || जलधिमणिशङ्खतटिनी सरसीपद्मद्रुमाश्च शिखिमरवः । सक्कीर्णवस्तुवर्णनमित्यन्योक्तिर्डिधाथ शृङ्गारः ॥ प्रथमोऽत्र विप्रलम्भः तदनु च सम्भोगशृङ्गारः । For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy