SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -8103 A DESCRIPTIVE CATALOGUE OF यस्य दानाम्भसां पूरैः पङ्किले प्राङ्गणे मुहुः । भनं पादमिवोर्तुं न शक्नोति वूषः कचित् ।। दानसिंहासनारूढे यस्मिन् लक्ष्म्या सह स्थिरम् । तद्भारती च विदुषां जिह्वासिंहासने स्थिता ।। यं द्रष्ट यद्गुणान वक्तुं श्रोतुं च सततं मुदा । शेष(ए)वोचितः सोऽपि भुजङ्गत्वान्न गण्यते ॥ भारद्वाजान्वयभुवा तेन सायणमन्त्रिणा । व्यरच्यत विशिष्टार्थः सुभाषितसुधानिधिः ॥ धर्मार्थकाममोक्षाकं यत्र पर्वचतुष्टयम् । भवत्वपूर्वसन्दर्भ (सतां) कर्णरसायनम् ।। स कदाचित्समाजेऽथ कम्पभूपं कलानिधिः । अश्रावयदनूनश्रीनिःश्रेसकरं परम् ।। दमः शीलं गृहस्थस्य पतिः साध्वी सुशी(लता) । अज्ञः सुजनदुर्जन्तुकलिडाम्भिककर्म च ।। विदुर्दुर्बुद्धिमृत्यू च धर्मसङ्कर एव च । कावि समा देव्वगई कलयष्टजणो गुणग्गाभी । केणसुहं सुकलत्ति कीदुःखज्जी खळाळेखा ।। सो अत्था जोहत्थे नं किंजण्णं रव्वयणे । तीरुव्वं जडगुणाती विण्णाण चिहियम्मे ॥ Colophon : इति पूर्वपश्चिमसमुद्राधीश्वरारिरायविभाल श्रीकम्पराजमहाप्रधानभरद्वाजवंशमौक्तिकमायणरत्नाकरसुधाकरमाधवकल्पतरुमहोदरसायणार्यविरचिते सुभाषितसुधानिधार्थपर्व सम्पूर्णम् ॥ End: No. 12139. सुभाषितावलिः. SUBHĀŞITĀVALIH. Substance, paper. Size, 105 X 4 inches. Pages, 40. Lines, 9 on a page. Character, Lēvanagari. Condition, good. Appearance, new. Complete. This is an anthology by Acārya Sakalakirti, a Jain. For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy