SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE BÁNEKRIT MANUSCRIPTS. 8107 ७१. कृतज्ञपद्धतिः. ७८. दरिद्रनिन्दापद्धतिः. ७२. उदारपद्धतिः. ७९. आशापद्धतिः. ७३. कृपणपद्धतिः. ८०. तृष्णायाचनापद्धतिः ७४. लक्ष्मीप्रशंसापद्धतिः. <१. संसर्गगुणपद्धतिः. ७५. लक्ष्मीनिन्दापद्धतिः. ८२. संसर्गदोषपद्धतिः. ७६. राजसेवापद्धतिः. ८३. सामान्यपद्धतिः. ७७. राजसेवानिन्दापद्धतिः. ८४. अन्यापदेशपद्धतिः. Beginning : शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये !! अगजाननपद्मार्क गजाननमहर्निशम् । अनेकद तं भक्तानामेकदन्तमुपास्महे ।। ऐश्वर्यमव्याहतमावहन्तु हेरम्बपादाम्बुजपांसवो नः । ये निर्वहन्ति श्रुतिनिर्वहन्तीसीमन्तसिन्दूरपरागलक्ष्माम् ॥ उपोद्घातपद्धतिः दन्ताग्रं दारयेद्विनानेकदन्तस्य नः प्रभोः । लीलया यस्य संसूतो वलयं कनकाचलः ॥ वीरः श्रीकम्पराजोऽस्ति विदुषां सञ्चरन्निधिः । यत्कीर्तिकामिनीहस्ते ब्रह्माण्ड कन्दुकायते ॥ स्वमुद्रामुद्रितान् कृत्वा प्रायः प्रत्यर्थिपार्थिवान् । समुद्राधिपतिर्योऽभून्नाम्बुधीशतया परम् ॥ यस्यातपत्रं विमलं श्यामाकारमलक्षितम् । तदन्तर्वर्तिवसुधाच्छायाच्छन्नमिवादरात् ॥ यत्कामकणमध्ये तु बद्धां त्यागाय सद्गुणैः । कामधेनुं समालोक्य वृषः सत्व उपाजनि ॥ यस्य कीर्तिपयोराशी मनं भूमण्डलं महत् । तदन्तर्वारि लीनस्य कूर्मस्य श्रियमावहत् ॥ मतिमांस्तस्य राज्ञोऽभून्मन्त्री मायणसायणः । यन्मन्त्रेण न सर्पन्ति नित्यं शत्रुबिलेशयाः ।। For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy