SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8057 भूमिपतावर्थपतौ विद्यावृद्धे तपोऽधिके बहुषु । मूर्खेष्वरिषु च गुरुषु च विदुषो नैवोत्तरं वाच्यम् ॥ End: यः पठति लिखति (सततं) परिपृच्छति पण्डितानुपासयति । तस्य दिवाकरकिरणैः नलिनीव विबोध्यते बुद्धिः ॥ इमां काञ्चनपीटस्थां समेत्य कवयो भुवि । आयी सुन्दरपाण्ड्यस्य स्नापयन्ती वधूमिव ।। Colophon : इति श्रीसुन्दरपाण्ड्यकृतौ नीतिद्विषष्टिकाश्लोकाः ॥ कीटोऽपि सुमनः सङ्गादारोहति सतां शिरः । अश्मापि याति देवत्वं महद्भिः सुप्रतिष्ठितः ॥ No. 12052. नीतिशतकम्. NĪTISATAKAM. Pages, 11. Lines, 7 on a page. Begins on fol. 33a of the MS. doscribed under No. 11939. A centrm of stanzas similar in character to the work described above. Complete. Beginning: ब्रह्मायुश्चिरमातनोतु भवतां नारायणो रक्षणं शत्रून् संहरतां हरश्च विजयं दद्यात्सुराधीश्वरः । आरोग्यं कुरुतां सहस्रकिरणो दद्यालं मारुतिः वक्ते नृत्यतु भारती च भवने लक्ष्मीश्चिरं तिष्ठतु || वन्यानीव पयस्तृणानि गवि दुर्वणे रसे काञ्चनं शुक्तौ मौक्तिकमम्बुधौ च पतितं वारीक्षुकाण्डे रसः । शङ्खानेकबकाहली नृतरुणी पुत्रार्थसिंहासनं छत्रान्दोलनचामरं द्विजमुखे दत्तं हविदृश्यते ॥ End: सच्छिद्रनिकटे वासः कर्तव्यो नैव धीमता । घटी पिबति पानीयं ताड्यते तेन झल्लरी ॥ प्राप्य(प्र)माण(जननी)पदवीं कस्ते तुलेऽवलेपोऽस्ति । नयसि गि(ग)रिष्ठमधस्तात् तदितरमुच्चैस्तरां कुरुषे ॥ 606-A For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy