SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 8056 Beginning: End: www.kobatirth.org A DESCRIPTIVE CATALOGUE OF खहस्तेनाचरेद्दानं परहस्तेन मर्दनम् । भार्याहस्तेन ताम्बूलं मातृहस्तेन भोजनम् || (नर) स्याभरणं रूपं रूपस्याभरणं गुणः । गुणस्याभरणं ज्ञानं ज्ञानस्याभरणं क्षमा || न्यायो राजविभूषणं वितरणं पाणिद्वयोर्भू (यीभू )षणं लज्जा स्त्रीजनभूषणं सरसता सख्युः स ( दा) भूषणम् । विद्या विप्रविभूषणं हरिकथा श्रोत्रद्वयोर्भू (यीभूषणं सत्पुत्रः कुलभूषणं सुकविता वाचः सदा भूषणम् ॥ Sundarapāndya. Complete. Beginning: आशा पिशाचिकाविष्टः पुरतो यस्य कस्यचित् । वन्दते निन्दति स्तौति रोदिति प्रहसत्यपि ॥ आशा तुरगमारुह्य नित्यं धावति याचकः । न चार्तिर्न श्रमो ह्यस्य न गतौ नापि मन्दता ॥ प्रातः क्षालितलोचनः करतलोदञ्चत्पवित्राङ्कुरः तत्तत्स्थानकृतत्रि Acharya Shri Kailassagarsuri Gyanmandir No. 12051. नीतिद्विषष्टिका. NITIDVIṢASTIKĀ. Pages, 20. Lines, 7 on a page. Begins on fol. 29a of the Ms. described under No. 12021. A work in 62 stanzas on morals written in the Arya metre by श्रीमान् सुन्दरपाण्ड्यः श्रुतिस्मृतिप्रसृतसत्पदार्थज्ञः । कृतवानाय सम्यक्ोत्राणां (मोद) वृद्धिक ( ) म् ॥ शृणुत श्रुतिजलधौतैः कर्णैः सुश्लिष्टसन्धिसम्बन्धान् । श्रुत्वावधारयध्वं दोषान् सन्तो नुदन्त्वत्र ॥ सद्भाषितरत्नानां रत्नानामिव सुदेशजातानाम् । हृदि निचयः कर्तव्यः सज्जनसंमानकामेन ॥ परपरिवादः परिषदि कथं (थमपि ) च न पण्डितेन वक्तव्यः । सत्यमपि तन्न वाच्यं यदुक्तमसुखावहं भवति ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy