SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org End : 8023 शिरसा धत्ते । विषं तु कण्ठे धृतवान् । तथा मत्काव्यस्थान् गुणान् गृह्णन्तु दोषान्न गृह्णन्त्विति कविर्विपश्चितः प्रार्थितवानित्यनुसन्धेयम् ॥ शब्दशक्त्यैव नि(कु) र्वाणा सर्वदानवनिर्वृतिम् । काव्यविद्या श्रुतिगता स्यान्मृतस्यापि जीवनी | A DESCRIPTIVE CATALOGUE OF अपथेनैव यो मोहादन्धः सारयते स्वयम् । नीचोपसर्पणवशात् स पतेद्वंशवानपि ॥ ६४ ॥ Acharya Shri Kailassagarsuri Gyanmandir अपथेन अमार्गेण ; स्वनिषिद्धाचारेणेत्यर्थः । योऽन्धः ; लक्षणया अज्ञ इत्यर्थः । नीचानां निकृष्टानाम् ; दुराचाराणामिति यावत् । * * पुरुषः वंशवानपि कुलीनोऽपि पतेत् ; नरक इति शेषः । कुलस्याकिञ्चित्करत्वादाचारस्य प्राशस्त्याच्चेति भावः । अन्योऽप्यर्थः-योऽन्धो लोचनहीनः पुरुषः । नीचोपसर्पणवशा. No. 12005. कविराक्षसीयपदान्वयः. KAVIRĀKSASIYAPADĀNVAYAH. Pages, 11. Lines, 5 on a page. Begins on fol. 20a of the MS. described under No. 11828. Complete. The stanzas contained in the text of the work described under the previous number is given in prose order herein. Beginning: त्रयीयुवतिसीमन्तसीमा सिन्दूरबन्धवः, कंसारेः पादपांसवः, वः, संसाराब्धि, पिबेयुः ॥ बुधः, गुणदोषौ, ईश्वरः, इन्दुवेलाविव, गृह्णन् सन् पूर्वं शिरसा श्लाघते, परं कण्ठे नियच्छति ॥ End: " बहुधा, महिमोल्बणः, राजा, सर्वाः प्रजाः, अधः कुर्वन् सन्, कस्मिंश्चित्, अपर्वणि अहिभयाकुलो भवेत् ॥ कोशादिभिः संपूर्णोऽपि, राजा, महता, करपातेन, वसुमताम्, सर्वम्, { रन्, अन्वहम्, कलया, क्षयम्, अद्भुते || For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy