SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Beginning : www.kobatirth.org THE SANSKRIT MANUSCRIPTS. No. 12006. कविसञ्जीवनी. KAVISAÑJĪVANI. Substance, palm-leaf. Size, 15 x 18 inches. Pages, 60. Lines, 5 on a page. Character, Grantha. Condition, injured. Appearance, old. Begins on fol. 1a. The other work herein is Grahananirnaya 31a. Breaks off in the second Stabaka. Similar to the work described under R. No. 1158 of the Triennial Catalogue, Vol. II, Part I-A. By Srinivāsa. (रमाक्ष) माकराम्भोजलाल्यं श्रुतिवर्तसितम् । नमिकर्मी रीकर्मि नारायणपदाम्बुजम् || (माध्वीसहित) मृद्वीका माधुरी सहयुध्वरी । सूक्तिश्रीः सुलभा यस्मात्तस्मै श्रीगुरवे नमः ॥ कविसञ्जीवनी नाम काव्यं चित्रात्मकं मया । क्रियते श्रीनिवासेन सतां पादोपजीविना ॥ प्राचीन (कविरा) जोक्तिसुधास्वादकृतां सताम् । उपदंशपदे भूयादुज्ज्वला भणितिर्मम || अथादावुत्तरप्रश्नाख्यं चित्रम् - प्रकृतप्रश्नस्योत्तर. · End: अलं ह्रादयितुं रात्रौ काकाश्चन्द्रस्य देहिनः । दातेत्यादि भाः । t Colophon : Acharya Shri Kailassagarsuri Gyanmandir नयवत्यस्ति नृपे का प्रतिवाक् क्षुधित इति यस्य स इह स्यात् ॥ कोऽशिता ॥ (खिद्यति) कार्केऽस्तमिते प्रत्युक्तिर्यस्य दीन इति स इह | कोकी ॥ विद्यावृत्तकुलादीनि दातुं काका अलं नृणाम् || दि वराः ॥ · कः के तनुभृतां दातुमलमत्याहितं सदा || दातेत्यादि क्रव्यादः ॥ 8029 कविसञ्जीवनारूयेऽस्मिन् काव्ये स्तबक आदिमः । सारस्यं चर्करीतु सतां मुखे ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy