SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8027 End: शुक्रो दैत्यगुरुः काव्य इत्यमरः । श्रुतिगता कर्णे उपदिष्टा सती मृतस्य मरणं प्राप्तस्यापि रक्षोबलस्येति शेषः । जीवनी जीवयित्री स्यात् । पुरा किल भगवानुशना मुनिः आदितेयानां युधि प्रमीतान् दानवानभिवीक्ष्य सञ्जीवनीविद्यया तानखिलानुज्जीवयामासेति पौराणिकी कथा श्रूयते ॥ ____ अत्र भगवतो वासुदेवस्य सङ्कीर्तनेन काव्यान्त्ये मङ्गलाचारः कृत इति अनुसन्धेयम् । मङ्गलाचारयुक्तानां विद्यत इति श्रुतः । अत्रादौ त्रयीयुवतीत्यादिना भगवत्सङ्कीर्तनरूपो मङ्गलाचारः कृतः, मध्ये तु स्वस्थानादवरोप्ये. [ती]त्यादिना, अन्तेत्वनेन(नेति)विवेकः । Colophon: इति श्रीभगवन्महेश्वरस्य देवणाराध्यसू नुना नागणार्येण विरचिता कविराक्षसीयकाव्यस्य व्याख्या श्लिष्टार्थदीपिका समाप्ता ।। साक्षरेषु भवतीह जगत्यां सर्व एव हृदि मत्सरयुक्तः । साक्षरं कविजनेषु यदेनं लोक एव कविराक्षसमाह ॥ अप्पाजयेन लिखितं प्रमादीचाब्दबाहुले । कविराक्षससत्काव्यं सव्याख्यानमिदं सता ॥ No. 12004. कविराक्षसीयम् , सव्याख्यानम्. KAVIRĀKŞASIYAM WITH COMMENTARY. Pages, 34. Lines, 7 on a page. Begins on fol. la of the MS. described under No. 11922. Breaks off in the 68th verse. Similar to the above. The text with a commentary. The author of the commentary is not known. Beginning: त्रयीयुवतिसीमन्तसीमासिन्दूरबन्धवः । संसाराब्धि पिबेयुर्वः कंसारेः पादपांसवः ॥ गुणदोषौ बुधो गृह्णन्निन्दुश्वेलाविवेश्वरः । शिरसा श्लाघते पूर्व परं कण्ठे नियच्छति ॥ अत्र कविः स्वौद्धत्यं जिहीर्षुराह । बुद्ध्यत इति बुधः विद्वान् । गुणः श्लेषादिः । दोषोऽसाधुप्रयोगः । तावुभौ गृह्णन् जानन्नपि । पूर्व शिरसा श्लाघते । शिरःकम्पपूर्वकं श्लाघत इत्यर्थः । परं दोषम् । कण्ठे गले । नियच्छति स्थापयति ; न वक्तीत्यर्थः । ईश्वरः 'इन्दुश्वेलाविव । सोऽपि चन्द्रमसं For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy