SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8016 A DESCRIPTIVE CATALOGUE OF Colophon: चन्द्रोदयमदिरारससम्भोगतदन्तवासरारम्भैः । शृङ्गारसप्तशत्यां षष्ठं शतकं समग्राहि ॥ End: अत्यन्तसौरभवतीष्वलकाटवीषु वक्षोजशैलशिखरेषु मनोहरेषु । आवर्तसन्ना(न्नतसुना)भिमहादेषु कामहिपो विहरते कलभाषिणीनाम् ॥ तारुण्य . . . ताभिवृद्धं चन्द्रस्समुन्मिषतु सन्ततपूर्णबिम्बः । मासो मधुर्विहरतामनिशं वनेषु पुष्पायुधो विहरतां भुवनैकवीरः ।। स्वदन्ते यस्य कोदण्डं सुवते . . . . । मञ्ज गायति मौर्वी च वीरो विजयतामयम् ॥ Colophon: नानारसविध(विधरस)भावप्रकटितगमकैः प्रकीर्णकैः श्लोकः । शृङ्गारसप्तशत्यां सम्य . . . . . . . . || No. 11990. शङ्गारसारसारिणी. ŚRNGARASĂ RASĀRIŅI. Substance, palm-leaf. Size, 155 x 1} inches. Pages, 20. Linos, 9 on a pace. Character, Grantha. Condition, good. Appearance, new. Complete in seveu Paddhatis. This is also a work on erotics in 111 stanzas ; and the headings of the Paddbatis indicate the subjeots dealt with therein : १. कामवैभववर्णनपद्धतिः. ५. प्रश्नोत्तरभेदवर्णनपद्धतिः. २. कामिनीवैभववर्णनपद्धतिः. ६. भोगवैभववर्णनपद्धतिः. ३. अवयववर्णनपद्धतिः. ७. वेश्यावर्णनपद्धतिः. ४. भूषावर्णनपद्धतिः. Beginning: नमः कृष्णायास्मै स्वयमिह पुरा घ्यष्टगुणवत्सहस्रस्त्रीशोऽपि व्रजभुवि परस्त्रीश्च बहु यः । स्मरं चाङ्गीकुर्वन्नमितसुतपौत्रः प्रवि(ह)रन् समस्तान्तर्यामी स्थिरमनुभवत्यद्य च सुखम् ॥ कामप्राभवकामिनीमहिमतत्कायाय्यताभूषणश्रीप्रश्नोत्तरभेदभोगगणिकानृत्यप्रभावा इह । तत्तत्पद्धतिभिर्दशोत्तरशतश्लोकैर्मुदे कामिनां वर्ण्यन्ते क्रमशः प्रसक्तचनुगुणाङ्गोपाङ्गविस्तारतः ।। For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy