SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 801 श्रीमान् कामोऽभिरामो जयति जनमनोरञ्जनः काहग्भूः सुभ्रूषूद्भूय भूयो भवनयनधुतोऽप्येधयत्येव चैनम् । युक्तं युक्तांश्च रक्तान् विविधविलसितैः किन्तु कैश्चिद्वियुक्तः कुबैस्तप्तैश्च शप्तोऽनिशमपि वनितौरस्यदुर्गान्तलीनः ॥ Colophon: इति शृङ्गारसारसारिण्यां कामवैभववर्णनपद्धतिः प्रथमा ।। End: प्रपश्यतोऽभितो बहून् प्रति द्विषटत्रिसप्तकान् विनिर्दिशन्त्यधोऽङ्गुलीभिरास्थिता मुहुर्मुहुः । ततोरुरत्र लीलया प्रतप्य तानहर्निशं जगदशीकृतिक्षमेति वक्ष्यतीव नर्तकी ॥ मुग्धेऽन्त्यग्रहभार्ययोडमरुके वेगे मृगेऽपि क्रमात् स्यादाद्याक्षरवाच्यमिष्टमिति किं त्वङ्गत्तरङ्गज्झणा । धाधकिट्टधणकिणोणकिटतोमित्याहितार्थो जहि स्यामेवासि स चेत् मगारिसधपानीसामिहोक्तं कृथाः ।। शृङ्गारसाररसपूरसुधारया ये सिञ्चन्ति कामशरतप्तहृदन्तरं ते । अन्तः प्ररूढनुतिहृष्टमनोजपुष्टतुष्टिप्रवाहमसकृद् दृशि सूचयन्ति ।। Colophon: समाप्ता शृङ्गारसारसारिणीनाम्नीयं कृतिरतिरतिरहस्यसाधनीभूतश्लोकशोभितः विटोत्तमवाग्वृत्तिरत्युत्तमा ॥ No. 11991. स्तनपञ्चकम्. STANAPAÑCAKAM. Page, 1. Lines, 5 on a page. Begins on fol. 1b of the MS described under No. 5048. Five stanzas dealing witb certain bodily charms of women. Contains three stanzas only. Beginning: वराङ्गितनुभूषणं वरतनोनखैरङ्कितं विनिर्जितघटद्वयं विजितवारिजातान्वयम् । विदर्शितमनोभवं विजितशम्भुचापोन्नतं कु(च)दयमुपास्महे कुमुदबान्धवस्योदये । For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy