SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8011 No. 11989. शुङ्गारसप्तशती. ŚRNGÁRASAPTAŚATİ. Substance, palm-leaf. Size, 153 x 15 nches. Pages, 70. Lines, 6 on page. Character, Grantha. Condition, injured. Appearance, old. Contains Satakaa three to seven ; wants four stanzas in the begin ning of the third Sataka. A work in 700 stanzas describing the erotic experiences of the love: and the beloved under various conditions. The colophons extracter below indicate the subjects dealt with in each of the five centums con tained in the Ms. Beginning : . . . . . . . . न चाक्षराणि । सा केवलं तरलपक्ष्मभिरक्षिपातैः कान्तं विलोकितवती जननिर्विशेषम् ॥ आयत्ता कलहं पुरेव कुरुते . . . . . . . . . . . खण्ड्यमानमधरं धत्ते न केशग्रहे । अङ्गान्यर्पयति स्वयं भवति नो वामा हठालिङ्गने तन्व्या शिक्षित एष संप्रति कुतः कोपप्रहारोऽपरः ॥ प्रथमचरिते बाला मन्यौ विकारमजानती कितवचरितेनासज्याङ्गे विनम्रभुजैव सा । चुबुकमलिकं चोनम्योच्चैरकृत्रिमविभ्रमा नयनसलिलस्यन्दिन्योष्ठे रुदत्यपि चुम्बिता ।। Colophon: प्रणयापराधनिर्भरकोपोदयसान्त्ववादकोपशमैः । शृङ्गारसप्तशत्यां ग्रथितं शतकं तृतीयमभूत् ॥ Colophon: . . ति विरहिणी या विरहिवचोदूतिकाप्रियागमनैः । शृङ्गारसप्तशत्यां शतकं क्रमशश्चतुर्थमाकलितम् ॥ Colophon : ऋतुवनसलिलक्रीडा . . . समयाभिसारिकाचरितैः । शृङ्गारसप्तशत्यां चतुरन्त(त)रमकारि पञ्चमं शतकम् ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy