SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8014 A DESCRIPTIVE CATALOGUE OF Colophon: इति कालिदासविरचितं शृङ्गारतिलकं समाप्तम् ।। No. 11987. शृङ्गारतिलकम्. ŚRNGĀRATILAKAM. Pages, 9. Lines, 20 ou a page. Begins on fol. 403n of tbe MS described under No. 1800. Contains 20 stanzas. Same work as the above. No. 11988. शृङ्गार श्लोकसङ्ग्रहः. SÃNGĂRAŚLOKA SANGRAHAH. Substance, paper. Size, 7 x 4g inches. Pages, 10. Lines, 17 on a page. Character, Telugu. Condition, good. Appearance, old. A collection of stanzas of erotic nature gleaned from various sources Contains 41 stanzas. Beginning: श्रीमद्गोपवधूम्वयङ्ग्रहपरिष्वङ्गेषु तुङ्गस्तनव्यामर्दागलितेऽपि चन्दनरजस्यङ्गे वहन् सौरभम् । कश्चिज्जागरजातरागनयनद्वन्द्वः प्रभाते श्रियं बिभ्रत्कामपि वेणुनादसिको जाराग्रणीः पातु वः ॥ कान्ते दृष्टिपथं गते नयनयोरासीद्विकासो महान् प्राप्ते निर्जनमालयं पुलकिता जाता तनुः सुभ्रवः । वक्षोजग्रहणोत्सुखे(के) समभवत्सर्वाङ्गकम्पोदयः कण्ठालिङ्गनतत्परे विगलिता नीवी दृढापि स्वयम् ॥ End: तन्वि तव स्तनयुगलं वेधा निर्माय कमलमुकुलाभ्याम् । विदधे विकासभीत्या खिन्न(किं नु) मुखं चन्द्रबिम्बेण(न) ॥ मधु तिष्ठति वाचि योषितां हृदि हालाहलमेव केवलम् । अत एव निपीयतेऽधरो हृदयं मुष्टिभिरेव ताब्यते ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy