SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8013 End: नापिकान्तरगुणप्रवादमाकी शइमाना नायिका सखी इदमाह -- अहमहमिकया दूगत् प्रसरन्तु लाल तुमालां गन्धाः । ज तु मालनीपरिमलात् पुरतः केऽपि प्रयास्यन्ति ।। “ अहमहमिका तु सा स्यात् परस्परं यो भय यह हारः” इत्यमरः । सुमनसां पुष्पाणां, रसवत पा सहायानां बा रसिकाला(नां) च । समस्तपदं मालत्यतिरित्य (क्त)परम् । एतत्काा केप न घारान्तीति भावः । गन्धपदस्य साधारणार्थतया परिमलपास्य च निरोधनया बह्वन्तरत्वं सूच्यते । पुरत इति शब्दोऽसाधुरिति यद्यपि बहवस्तथापि त्रामाणिकप्रयोगत्राचुर्यादरखण्डनिपातान्तरमेवेत्याभिप्रायेण प्रयोगः । अतिरमणीयायामपि नायिकायां कस्यांचे इनु गे हेतुमुत्प्रेक्षमाणं लोकमालोक्य कोऽप्याह ----- अतिसौरभानुसारे भृङ्गस्य गवेषयन्ति ये थी . . .। No. 11936 शृङ्गारतिलकम्. ŚRNGĂRATILAKAM. Pages, 6. Lines, 501 amage, Begins on fol. 2b of the MS. describel ondor No. 11840. Complete in 23 stanzas. This work contains stray erotic sanzts. Its anthorship is attributed to Kālidāsa. Beginning कुसुमिते सति कुन्दलताकुले वसति सोमकलाकुसुमायुधे। त्वयि न सा कथमद्य वधूकथा मदनजातमनोरथसप्तमी ।। बाहू द्वौ च मृणालमास्थकमलं लावण्यलीलाजलं श्रोणी तीर्थशिला च नेत्रशफरं धम्मिल्ल शैवालकम् । कान्तायाः स्तनचक्रवाकयुगलं कन्दर्पबाणानलैः दग्धानामवगाहनाय विधिना रम्यं सरो निर्मितम् ॥ End: कोपस्त्वया यदि कृतो मथि पङ्कजाक्षि सोऽस्त प्रियस्तव किमत्र विधेयमन्यत् । आश्लेषमर्षय मर्पितपूर्वमुञ्चरुच्चैः समर्षय मर्पित गुम्बनं च ।। For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy