SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7710 A DESCRIPTIVE CATALOGUE OF पस्य प्रजासु वृत्ति वेदितुं यमयुक्त । कीदृशी वृत्तिम् । श्रियः पालनीम् । राजश्रियः पालनहेतुभूताम् । पाल्यतेऽनयेति पालनी ; करणे ल्युट् । प्रजासु सविनयरञ्जनाभित्तिश्रियं पालयतीति तादृशी; स्वराज्यप्रजासु वृत्तिः वर्तना कुरुदेशाधिपतेः सुयोधनस्य किमस्ति नास्ति वेति विज्ञातुं युधिष्ठिरो यं चरं नियुक्तवान् । End: एवमस्माभिः प्रसिद्धदोषोद्धरणसङ्गतिकथनार्थस्फुटीकरणगुणालङ्कारप्रकाशनादिकं यथाशक्ति कृतमिति सर्वमपि मङ्गलम् ॥ व्रज जय धर्मसूनुं (.) ननाम ॥ सद्विद्याकुलमन्दिरेण गुणिना विद्वजनप्रेयसा विद्यामाधवपण्डितेन रचिते विद्यावतां संमते । विद्यामाधवनाम्रि भारविकविव्याख्यानवर्येऽभवत्पूर्णः पार्थतपःफलाप्तिकथनः सर्गोऽयमष्टादशः ॥ वेदव्याकरणास्पदं कविमहाराजः सतर्कस्मृतिच्छन्दोलक्षणकाव्यनाठककलाविज्ञानसंपन्निधिः । ज्योतिश्शास्त्रविदग्धमानिजनतादुर्गर्वसर्वकषो विद्यामाधवपण्डितो विजयते विद्वद्विभूषामणिः ॥ व्याख्यानमीडगिदमस्य करोति नान्यो नैवाकरोन्न च करिष्यति पण्डितोऽपि । तस्मादिह स्वलितमस्ति यदि प्रमादात् तत्साधवः कृतधियो गुणिनः क्षमन्ताम् ॥ Colophon: श्रीमद्गुणवतीग्रामविशिष्टनीलालयस्थानसंभूतैरविलविद्यानिवासैविद्यामाधवपण्डितैर्विरचितं विद्यामाधवनामधेयं व्याख्यानं समाप्तम् ॥ No. 11494. कुमारसम्भवः. KUMĂRASAMBHAVAH. Substance, paper, Size, 13} x 59 inches. Pages, 76. Lines, 10 on a page. Character, Dēkanāgari. Condition, good. Appearance, new. The well-known poem of Kālidāsa dealing with the incidents that lead to the birth of Kumāra or God Subrahmanya. Complete, contains the Sargas one to eight only. For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy