SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. No. 11492. किरातार्जुनीयम्, सव्याख्यानम्. KIRĀTARJUNIYAM WITH COMMENTARY. 7709 Substance, palm-leaf. Size, 15 x 1 inches. Pages, 34. Lines, 5 on a page. Character, Telugu. Condition, good. Appearance, old. Contains the fourth Sarga only with Mallinatha's commentary. This manuscript is said to have been copied by Dulla Pattabhiraman on Saturday, the 11th day of the bright fortnight of the Sravana month in the year Citrabhanu. Same work as the above. No. 11493. किरातार्जुनीयम्, विद्यामाधवीयव्याख्यासहितम्. KIRATARJUNIYAM WITH VIDYAMADHAVIYAM. Substance, paper. Size, 11 x 8 inches. Pages, 702. Lines, 20 on a page. Character, Devanāgari. Condition, good. Appearance, new. Complete. A commentary on the Kiratarjuniya, entitled Vidyamadhaviya after the name of the commentator Vidyamadhava, who is said to have been a native of Nīlalaya, near Gunavati. Beginning: For Private and Personal Use Only आद्यावानन्दिनौ नित्यमाश्लिष्टाविष्टदायिनौ । दिव्यौ तौ संयुतौ वन्दे दम्पती जगतां पती ॥ विद्यामाधवपण्डित विहितव्याख्याननावमादाय | भारविकाव्यसमुद्रं दुस्तरमपि निस्तरन्तु जनाः ॥ श्रीमान् भूमण्डलख्यातः पण्डितग्रह भारविः । स भारविः कविपतिः ( सन्मार्गनिरतस्थितिः) | प्रारिप्सितस्य प्रबन्धस्याविघ्नेन परिसमाप्त्यर्थमात्मेष्टदैवं परमेश्वरं । मनसा ध्यायन् तस्य मायाकिरातस्य भगवतः स्तोत्रभूतमभूतदोषमशेषगुणालङ्कारसदनमनितरसदृशं किरातार्जुनना मनायकद्वयोपशोभितं रसभावनिरन्तरं सन्ततसलक्षणं लक्ष्मीशब्दाङ्कितसकलप्सर्गान्तकान्तं किरातार्जुनीयाह्वयं प्रारभमाणः महाकाव्यमाशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखमित्याप्तवाक्यानुरोधेन तदादी वस्तुनिर्देशं करोति - श्रियः + वनेचरः ॥ श्रियः कुरुणामित्यादि । सः चरः द्वैतवने वने युधिष्ठिरं समाययाविति पदानां योजना । स इति तच्छब्दनिर्दिष्टं यच्छब्देन परामृशति । कुरुणामधि •
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy