________________
Shri Mahavir Jain Aradhana Kendra
Beginning :
www.kobatirth.org
THE SANSKRIT MANUSCRIPTS.
अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः । पूर्वापरौ वारिनिधी विगाह्य स्थितः ष्टथिव्या इव मानदण्डः || यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोहदक्षे । भास्वन्ति रत्नानि महौषधीश्र एथूपदिष्टां दुदुदुर्धरित्रीम् ॥ अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् । एकोहि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्कः ॥
Acharya Shri Kailassagarsuri Gyanmandir
No. 11495. कुमारसम्भवः. KUMĀRASAMBHAVAH.
End :
स प्रिया मुखरसं दिवानिशं हर्षवृद्धिजननं सिषेविषुः । दर्शनप्रणयिनामदृश्यतामाजगाम विजयानिवेदितः ॥ समदिवसनिशीथं सङ्गिनस्तत्र शम्भोः शतमगमद्दतूनां सार्धमेका निशेव । स च सुरतसुखैर्न च्छिन्नतृष्णो बभूव ज्वलन इव समुद्रान्तर्गतस्तज्जलौघैः ॥ Colophon:
इति श्रीकालिदासस्य कृतौ कुमारसम्भवे महाकाव्ये अष्टमः सर्गः ॥
Pages, 17. Lines, 8 on a page.
Begins on fol. 17a of the MS. described under No. 1387.
Contains the Sargas two and three.
Same work as the above.
7711
The introductory passages found in the commentary have been found added to some of the stanzas.
No. 11496. कुमारसम्भवः. KUMĀRASAMBHAVAH.
Substance, palm-leaf. Size, 13 x 1 inches. Pages, 32. Lines, 6 on a page. Character, Telugu. Condition, good. Appearance, old.
Begins on fol. 1a. The other work herein is Siśupālavadha_ 166. Contains the Sargas seven and eight only. Same work as the above.
For Private and Personal Use Only
No. 11497. कुमारसम्भवः. KUMĀRASAMBHAVAH.
Substance, palm-leaf.
Size, 14 x 13 inches. Pages, 124. Lines, 4 on a page. Character, Kanarese. Condition, good. Appearance, new.